SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ 2.3 उपोद्घात नियुक्तिः, द्वितीयद्वारम् , श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 368 // वक्तव्यताः। सामुद्रिक: पुष्यो,गोशाल: विजयानन्द लूणह, एवं सो उवाएण लूणावेइ, एवं चेव ममवि बहुं कम्मं अच्छइ, एतं अच्छारिएहिं निजरावेयव्वं / तेण अणारियदेसेसु लाढावजभूमी सुद्धभूमी तत्थ विहरिओ, सो अणारिओ हीलइ निंदइ, जहा बंभचेरेसु- छुछु करेंति आहंसु समणं कुक्कुरा डसंतु 0.3.2 त्ति एवमादि, तत्थ नवमो वासारत्तो कओ, सो य अलेभडो आसी, वसतीवि न लब्भइ, तत्थ छम्मासे अणिच्चजागरियं ] वीरजिनादिविहरति / एस नवमो वासारत्तो। नियुक्ति: 492 नि०- अनिअयवासं सिद्धत्थपुरं तिलत्थंब पुच्छ निप्फत्ती। उप्पाडेइ अणज्जो गोसालो वास बहुलाए // 492 // ततो निग्गया पढमसरए सिद्धत्थपुरं गया। तओ सिद्धत्थपुराओ कुम्मगाम संपट्ठिआ, तत्थंतरा तिलत्थंबओ, तं दट्ठण गोसालो भणइ- भगवं! एस तिलत्थंबओ किं निप्फजिहिति नवत्ति?, सामी भणति-निप्फजिहिति, एए य सत्त तिलपुप्फजीवा उद्दाइत्ता एगाए तिलसेंगलियाए वच्चायाहिंति ततो गोसालेण असद्दहतेण ओसरिऊण सलेटुंगो उप्पाडिओ एगते सुवर्णखले पडिओ, अहासन्निहिएहि य वाणमंतरेहिमा भगवं मिच्छावादी भवउ, वासं वासितं, आसत्थो, बहुलिआ य गावी आगया, नितिग्रह, लुनीत, एवं स उपायेन लावयति, एवमेव ममापि बहु कर्म तिष्ठति, एतत् लावकैर्निर्जरणीयं / तेनानार्यदेशेषु लाढावज्रभूमिः शुद्धभूमिस्तत्र विहृतः सोऽनार्यो हीलति निन्दति, यथा ब्रह्मचर्ये- छुछुकुर्वन्ति अब्रुवन् श्रमणं कुक्कुरा! दशन्तु इति एवमादि। तत्र नवमो वर्षारात्रः कृतः, स चास्थिर आसीत्, वसतिरपि न लभ्यते, तत्र षण्मासान् अनित्यजागरिक विहरति / एष नवमो वर्षारात्रः। ॐ अनियतवासः सिद्धार्थपुरं तिलस्तम्बः पृच्छा निष्पत्तिः। उत्पाटयत्यनार्यो गोशालो वर्षा बहुलायाः।। 492 / / 08 ततो निर्गतौ प्रथमशरदि सिद्धार्थपुरं गतौ, ततः सिद्धार्थपुरात् कूर्मग्राम संप्रस्थितौः, तत्रान्तरा तिलस्तम्बः, तं दृष्ट्वा गोशालो भणति- भगवन्! एष तिलस्तम्बः किंठ निष्पत्स्यते न वेति, स्वामी भणति- निष्पत्स्यते, एते च सप्त तिलपुष्पजीवा उपद्रुत्य एकस्यां तिलशिम्बायां प्रत्यायास्यन्ति, ततो गोशालेनाश्रद्दधताऽपसृत्य समूल उत्पाटित एकान्ते पतितः, यथासन्निहितैय॑न्तरैश्च मा भगवान् मृषावादी भूः, वर्षा वर्षिता, आश्वस्तः, बहुलिका च गौरागता, 2 पारणानि, कोल्लाके गोशालप्रव्रज्या, नन्दापनन्दो, दाहः, चम्पायां चतुर्मासः, विविधोपस दिः देवानामागमनादिः। // 368 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy