SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ 29.3 उपोद्धात नियुक्तिः, द्वितीयद्वारम , श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 367 // छूढो, तत्थ पडिओ अत्ताणओ अच्छइ, वाहरइ सामि, ताहे सिद्धत्थो भणति-सयंकयं ते, ताहे सामी अदूरे गंतुं पडिच्छइ, पच्छा ते भणंति- नूणं एस एयस्स देवजगस्स पीढियावाहगोवा छत्तधरो वा आसि तेण अवढिओ,ताणं मुयह, ततो मुक्को। अण्णे भणंति- पहिएहिं उत्तारिओ सामिं अच्छंतं दह्ण। नि०- गोभूमि वजलाढे गोवक्कोवे यवंसि जिणुवसमे / रायगिहऽट्टमवासा वज्जभूमी बहुवसग्गा // 491 // ततो सामी गोभूमि वच्चइ / एत्थंतरा अडवी घणा, सदा गावीओ चरंति तेण गोभूमी, तत्थ गोसालो गोवालए भणइअरे वज्जलाढा! एस पंथो कहिं वच्चइ? / वज्जलाढा नाम मेच्छा / ताहे ते गोवा भणंति-कीस अक्कोससि?, ताहे सो भणइअसूयपुत्ता खउरपुत्ता! सुट्ट अक्कोसामि, ताहे तेहिं मिलित्ता पिट्टित्ता बंधित्ता वंसीए छूढो, तत्थ अण्णेहिं पुणो मोइओ जिणुवसमेणं / ततो रायगिहं गया, तत्थ अट्ठमं वासारतं, तत्थ चाउम्मासखवणं विचित्ते अभिग्गहे बाहिं पारेत्ता सरए दिद्रुतं करेति समतीए, जहा- एगस्स कुटुंबियस्स बहुसाली जाओ, ताहे सो पंथिए भणति- तुब्भं हियइच्छिअं भत्तं देमि मम - क्षिप्तः, तत्र पतितोऽत्राणस्तिष्ठति, व्याहरति स्वामिनम्, तदा सिद्धार्थो भणति- स्वयंकृतं त्वया, तदा स्वामी अदूरं गत्वा प्रतीच्छति, पश्चात्ते भणन्ति- नूनमेष एतस्य देवार्यस्य पीठिकावाहको वा छत्रधरो वाऽऽसीत् तेनावस्थितः, तत् एनं मुञ्चत, ततो मुक्तः। अन्ये भणन्ति- पथिकैरुत्तारितः स्वामिनं तिष्ठन्तं दृष्ट्वा / / 0गोभूमिः वज्रलाढा गोपकोपश्च वंशी जिनोपशमः / राजगृहेऽष्टमवर्षारात्रः वज्रभूमिः बहूपसर्गाः / / 491 / / ततः स्वामी गोभूमिं व्रजति / अत्रान्तराऽटवी घना, सदा गावश्चरन्ति तेन गोभूमिः, तत्र गोशालो गोपालकान् भणति- अरे वज्रलाढाः! एष पन्थाः क्व व्रजति? वज्रलाढा नाम म्लेच्छाः / तदा ते गोपा भणन्ति- कुत आक्रोशसि?, तदा स भणति- असूयपुत्राः क्षौरपुत्राः! सुष्टु आक्रोशामि, तदा तैर्मिलित्वा पिट्टयित्वा बद्धा वंश्यां क्षिप्तः, तत्रान्यैः पुनः मोचितो जिनोपशमेन / ततो राजगृहं गतौ, तत्राष्टमं | वर्षारात्रं तत्र चातुर्मासक्षपणं विचित्रा अभिग्रहाः बहिः पारयित्वा शरदि दृष्टान्तं करोति स्वमत्या यथा- एकस्य कौटुम्बिकस्य बहुशालिर्जातः, तदा स पथिकान् भणति- युष्मभ्यं हृदयेष्टं भक्तं ददामि मम 25 उत्ताणओ (तत्परः)। 2 असुयपुत्ता पमुयपुत्ता। असुदपियपुत्ता (अमुत्पुत्राः प्रामुत्पुत्राः / अश्रुतपितृपुत्राः / ) वक्तव्यता:। नियुक्ति:४९१ सामुद्रिक: पुष्यो,गोशाल: विजयानन्दसुनन्दः पारणानि, कोल्लाके गोशालप्रव्रज्या, सुवर्णखले नियतिग्रह, नन्दोपनन्दौ, दाहः, चम्पाया चतुर्मासः, विविधोपसगर्गादिः देवानामागमनादिः। // 367 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy