________________ 0.3 उपोद्धात नियुक्ति:, द्वितीयद्वारम् , श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 366 // वक्तव्यता:। तत्थ मल्लिसामिणो पडिमा, तं णमंसंति, जइ अम्ह दारओ दारिआ वा जायति तो एवं चेवं देउलं करेस्सामो, एयभत्ताणि य होहामो, एवं नमंसित्ता गयाणि / तत्थ अहासन्निहिआए वाणमंतरीए देवयाए पाडिहेरं कयं, आहूओगब्भो, ज, चेव आहूओ तंचेव देवउलं काउमारद्धाणि, अतीव तिसंझं पूअं करेंति, पव्वतियगे य अल्लियंति, एवं सोसावओ जाओ। इओ य सामी विहरमाणो सगडमुहस्स उज्जाणस्स नगरस्स य अंतरा पडिमं ठिओ, वग्गुरो यहाओ उल्लपडसाडओ सपरिजणो महया इड्डीए विविहकुसुमहत्थगओ तं आययणं अच्चओ जाइ। ईसाणो य देविंदो पुव्वागयओ सामिं वंदित्ता पज्जुवासति, वग्गुरं च वीतीवंतं पासइ, भणति य- भो वग्गुरा! तुमं पच्चक्खतित्थगरस्स महिमं न करेसि तो पडिमं अच्चओ जासि, एस महावीरो वद्धमाणोत्ति, तो आगओ मिच्छादुक्कडं काउंखामेति महिमं च करेइ / ततो सामी उण्णागं वच्चइ, एत्थंतरा वधूवरं सपडिहुत्तं एइ, ताणि पुण दोण्णिवि विरुवाणि दंतिलगाणि य, तत्थ गोसालो भणति- अहो इमो सुसंजोगो- तत्तिल्लो विहिराया, जाणति दूरेवि जो जहिं वसइ / जं जस्स होइ सरिसं, तं तस्स बिइज्जयं देइ॥१॥जाहे न ठाइ ताहे तेहिं पिट्टिओ, पिट्टित्ता वंसीकुडंगे तत्र मल्लीस्वामिनः प्रतिमा, तां नमस्यतः, यद्यावयोर्दारको दारिका वा जायते तदैवमेवं देवकुलं करिष्यावः, एतद्भक्तौ च भविष्यावः, एवं नमस्थित्वा गतौ। तत्र यथासन्निहितया व्यन्तर्या देवतया प्रातिहार्यं कृतं उत्पन्नो गर्भः, यदैवाहूतस्तदैव देवकुलं कर्तुमारब्धौ, अतीव त्रिसन्ध्यं पूजां कुरुतः, पर्वत्रिके चाश्रयतः, एवं स श्रावको जातः / इतश्च स्वामी विहरन् शकटमुखस्योद्यानस्य नगरस्य च मध्ये प्रतिमां स्थितः, वग्गुरश्च स्नात आर्द्रपटशाटकः सपरिजनः महत्या विविधकुसुमहस्तकः (हस्तगतविविधकुसुमः) तदायतनमर्चको याति। ईशानश्च देवेन्द्रः पूर्वागतः स्वामिनं वन्दित्वा पर्युपास्ते, वग्गुरं च व्यतिव्रजन्तं पश्यति, भणति च- भो वणुर! त्वं प्रत्यक्षतीर्थकरस्य महिमानं न करोषि ततः प्रतिमामर्चितुं यासि, एष महावीरो वर्धमान इति, तत आगतो मिथ्यादुष्कृतं कृत्वा क्षमयति महिमानं च करोति / ततः स्वामी उर्णाकं व्रजति, अत्रान्तरा वधूवरौ सप्रतिपक्षं (संमुखं) आयातः, तौ पुनवपि विरूपौ दन्तुरौ च, तत्र गोशालो भणति- अहो अयं सुसंयोगः! दक्षो विधिराजः जानाति दूरेऽपि यो यत्र वसति / यद्यस्य भवति योग्य, तत्तस्य द्वितीयं ददाति // 1 // यदा न तिष्ठति तदा ताभ्यां पिट्टितः, पिट्टयित्वा वंशीकुडङ्गे वीरजिनादिनियुक्ति: 490 सामुद्रिक: पुष्यो,गोशाल: विजयानन्दसुनन्दैः पारणानि, कोल्लाके गोशालप्रव्रज्या, सुवर्णखले नियतिग्रहा नन्दोपनन्दी, दाहः, चम्पायां चतुर्मास, विविधोपसर्गादिः देवानामागमनादिः। // 366 //