SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ 2. उपोद्घात श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 365 // ततो सामी बहुसालगनाम गामो तत्थ गओ, तत्थ सालवणं नाम उज्जाणं, तत्थ सालज्जा वाणमंतरी, सा भगवओ पूल करेइ, अण्णे भणंति- जहा सा कडपूअणा वाणमंतरी भगवओ पडिमागयस्स उवसग्गं करेइ, ताहे उवसंता महिमं करेइ। 0.3.2 द्वितीयद्वारम्, ततो णिग्गया गया लोहग्गलं रायहाणिं, तत्थ जियसत्तू राया, सो य अण्णेण राइणा समं विरुद्धो, तस्स चारपुरिसेहि वीरजिनादि वक्तव्यताः। गहिआ, पुच्छिज्जंता न साहंति, तत्थ चारियत्ति काऊण रण्णो अत्थाणीवरगयस्स उवट्ठविआ, तत्थ य उप्पलो अट्ठिअगामाओ नियुक्ति: 490 सो पुव्वमेव अतिगतो, सो य ते आणिज्जंते दट्ठण उट्ठिओ, तिक्खुत्तो वंदइ, पच्छा सो भणइ- ण एस चारिओ, एस सिद्धत्थरायपुत्तो धम्मवरचक्कवट्टी एस भगवं, लक्खणाणि य से पेच्छह, तत्थ सक्कारिऊण मुक्को। नि०-तत्तोय पुरिमताले वग्गुर ईसाण अच्चए पडिमा। मल्लीजिणायण पडिमा उण्णाए वंसि बहुगोट्ठी // 490 // ततो सामी पुरिमतालं एइ, तत्थ वग्गुरो नाम सेट्ठी, तस्स भद्दा भारिआ, वंझा अवियाउरी जाणुकोप्परमाया, बहूणि देवस्स उवादिगाणि काउंपरिसंता / अण्णया सगडमुहे उज्जाणे उज्जेणियाए गया, तत्थ पासंति जुण्णं देवउलं सडियपडियं, नितिग्रह Oततः स्वामी बहुशालकनामा ग्रामः तत्र गतः, तत्र शालवनं नामोद्यानम्, तत्र सल्लजा (शालार्या) व्यन्तरी, सा भगवतः पूजां करोति, अन्ये भणन्ति- यथा सा 8 कटपूतना व्यन्तरी भगवतः प्रतिमागतस्योपसर्ग करोति, तदोपशान्ता महिमानं करोति। ततो निर्गतौ गतौ लोहार्गलां राजधानीम्, तत्र जितशत्रू राजा, स चान्येन राज्ञा समं विरुद्धः, तस्य चारपुरुषैर्गृहीतौ पृच्छ्यमानौ न कथयतः, तत्र चारिकावितिकृत्वा राज्ञे आस्थानिकावरगतायोपस्थापितौ, तत्र चोत्पलोऽस्थिकग्रामात्स पूर्वमेवातिगतः,स च तावानीयमानौ दृष्ट्वोत्थितः, त्रिकृत्वः वन्दते, पश्चात्स भणति- एष न चारिकः, एष सिद्धार्थराजपुत्रः धर्मवरचक्रवर्ती एष भगवान्, लक्षणानि चास्य प्रेक्षध्वम्, तत्र सत्कारयित्वा मुक्तः। ततश्च पुरिमताले वगुरः ईशानः अर्चति प्रतिमाम्। मल्लीजिनायतनं प्रतिमा उण्णाके वंशी बहुगोष्ठी / / 490 / / 0 ततः स्वामी पुरिमतालमेति, तत्र वगुरो नाम श्रेष्ठी, तस्य भद्रा भार्या, वन्ध्या अप्रसविनी जानुकूपरमाता, बहूनि देवस्योपयाचितानि कृत्वा परिश्रान्ता। अन्यदा शकटमुखे उद्याने उद्यानिकायै गतौ, तत्र पश्यतः जीर्णं देवकुलं शटितपतितम्, - सामुद्रिक: पुष्यो,गोशाल: विजयानन्दसुनन्दः पारणानि, कोल्लाके गोशालप्रव्रज्या, सुवर्णखले M नन्दोपनन्दौ, दाहः, चम्पायां चतमास:. विविधपिस गादि दवानामागमनादिः। // 365 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy