________________ द्वितीयद्वारम्, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 364 // वक्तव्यताः। मगहा विसए विहरइ निरुवसग्गं अट्ठ उडुबद्धिए मासे, विहरिऊणं 0.3 उपोद्घात नियुक्तिः, नि०- आलभिआए वासं कुंडागे तह देउले पराहुत्तो। मद्दण देउलसारिअ मुहमूले दोसुवि मुणित्ति / / 488 // 0.3.2 आलंभिअंनयरिं एइ, तत्थ सत्तमं वासं उवागओ, चउमासखमणेणं तवो, बाहिं पारेत्ता कुंडागं नाम सन्निवसंतत्थ एति / वीरजिनादितत्थ वासुदेवघरे सामी पडिमंठिओकोणे,गोसालोऽविवासुदेवपडिमाए अहिट्ठाणंमुहे काऊण ठिओ, सोय से पडिचारगोल नियुक्तिः | 488-489 आगओ, तं पेच्छइ तहाठियं, ताहे सो चिंतेइ-मा भणिहिइ रागदोसिओ धम्मिओ, गामे जाइत्तु कहेइ, एह पेच्छह भणिहिह सामुद्रिक: पुष्यो,गोशाल:, ®राइतओ त्ति, ते आगया दिट्ठो पिट्टिओ य, पच्छा बंधिज्जइ, अन्ने भणंति- एस पिसाओ, ताहे मुक्तो।तओ निग्गया समाणा विजयानन्द सुनन्दः मद्दणा नाम गामो, तत्थ बलदेवस्स घरे सामी अन्तोकोणे पडिमं ठिओ, गोसालो मुहे तस्स सागारिअंदाउंठिओ, तत्थवि तहेव हओ, मुणिओत्ति काऊण मुक्को। मुणिओ नाम पिसाओ।नि०-बहसालगसालवणे कडपअण पडिम विग्घणोवसमे।लोहग्गलंमिचारिय जिअसत्त उप्पले मोक्खो॥४८९॥ नियतिग्रहः, नन्दोपनन्दौ, मगधविषये विहरति निरुपसर्गमष्ट ऋतुबद्धिकान् (द्धान्) मासान्, विहृत्य-0आलभिकायां वर्षां कुण्डागे तथा देवकुले परामखः / मर्दनं देवकुलसारकः मुखमूले ल | दाहः, चम्पायां चतुर्मासः, द्वयोरपि मुनिरिति / / ४८८॥Oआलम्भिकां नगरीमेति, तत्र सप्तमं वर्षारात्रमुपागतः, चतुर्मासक्षपणेन तपः, बहिः पारयित्वा कुण्डाकनामा सन्निवेशःतत्रैति / तत्र | गादिः वासुदेवगृहे स्वामी कोणे प्रतिमां स्थितः, गोशालोऽपि वासुदेवप्रतिमाया मुखे अधिष्ठानं कृत्वा स्थितः, स च तस्याः प्रतिचारक आगतः, तं प्रेक्षते तथास्थितम्, तदा स चिन्तयति- मा भाणिषुः रागद्वेषवान् धार्मिकः, ग्रामे गत्वा कथयति- एत प्रेक्षध्वं भणिष्यथ रागवान् इति, ते आगता दृष्टः पिडितश्च, पश्चात् बध्यते, अन्ये भणन्ति-8 एष पिशाचः तदा मुक्तः / ततो निर्गतौ सन्तौ मर्दना नाम ग्रामः, तत्र बलदेवस्य गृहे स्वामी अन्तःकोण प्रतिमा स्थितः, गोशालो मुखे तस्य सागारिक (मेहन) दत्त्वा // 364 // स्थितः, तत्रापि तथैव हतः, मुणित इति कृत्वा मुक्तः / मुणितो नाम पिशाचः। 0 बहुशालकशालवने कटपूतना (बत् ) प्रतिमा विघ्नकरणमुपशमः / लोहार्गले |चारिकः जितशत्रुः उत्पलः मोक्षः॥ 489 / / पारणानि, कोल्लाके गोशालप्रव्रज्या ,. सुवर्णखले विविधोपस देवानामागमनादिः।