________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० 0.3.2 द्वितीयद्वारम्, वृत्तियुतम् भाग-१ // 363 // सामुद्रिका पुष्यो,गोशालः, सुनन्दैः पारणानि, कोल्लाके गोशाल ततो सामी गामायं नाम सण्णिवेसंगओ, तत्थुजाणे बिहेलए बिभेलयजक्खो नाम, सो भगवओ पडिमं ठियस्स महिम 0.3 उपोद्धात नियुक्तिः, करेइ / ततो भगवं सालिसीसयं नाम गामो तहिं गतो, तत्थुजाणे पडिमं ठिओ माहमासो य वट्टइ, तत्थ कडपूयणा नाम वाणमंतरी सामिं दट्ठण तेयं असहमाणी पच्छा तावसीरूवं विउव्वित्ता वक्कलनियत्था जडाभारेण य सव्वं सरीरं पाणिएण वीरजिनादि वक्तव्यताः। ओलेत्ता देहमि उवरिंसामिस्स ठाउंधुणति वातं च विउव्वइ, जइ अन्नो होतो तो फुट्टो होन्तो, तं तिव्वं वेअणं अहियासिंतस्स। नियुक्तिः 487 भगवओ ओही विअसिउव्व लोगं पासिउमारद्धो, सेसं कालं गब्भाओ आढवेत्ता जाव सालिसीसं ताव एक्कारस अंगा विजयानन्दसुरलोयप्पमाणमेत्तो य ओही, जावतियं देवलोएसु पेच्छिताइओ। साऽवि वंतरी पराजिआ, पच्छा सा उवसंता पूअं करेइ नि०- पुणरवि भद्दिअनगरे तवं विचित्तं च छट्ठवासंमि / मगहाए निरुवसगं मुणि उउबलुमि विहरित्था॥४८७॥ ततो भगवं भद्दियं नाम नगरिं गतो, तत्थ छटुं वासं उवागओ, तत्थ वरिसारत्ते गोसालेण समं समागमो, छठे मासे सुवर्णखले गोसालो मिलिओ भगवओ। तत्थ चउमासखमणं विचित्ते य अभिग्गहे कुणइ भगवं ठाणादीहिं, बाहिं पारेत्ता ततो पच्छा Oततः स्वामी ग्रामाकं नाम सन्निवेशं गतः, तत्रोद्याने बिभेलके बिभेलक यक्षो नाम, स भगवतः प्रतिमां स्थितस्य महिमानं करोति। ततो भगवान् शालिशीर्षो नाम ग्रामस्तत्र गतः, तत्रोद्याने प्रतिमां स्थितो माघमासश्च वर्त्तते, तत्र कटपूतना नाम व्यन्तरी स्वामिनं दृष्ट्वा तेजोऽसहमाना पश्चात्तापसीरूपं विकुळ वल्कलवस्त्रा जटाभारेण8 विविधोपस गर्गादिः च सर्वं शरीरं पानीयेनायित्वा देहस्य उपरि स्वामिनः स्थित्वा धूनाति वातं च विकुर्वति, यद्यन्योऽभविष्यत्तदा स्फुटितोऽभविष्यत्, तां तीव्रां वेदनामध्यासयतो देवानामा गमनादिः। भगवतोऽवधिर्विकशित इव लोकं द्रष्टुमारब्धः, शेषे काले गर्भादारभ्य यावच्छालिशीर्षं तावदेकादशाङ्गानि सुरलोकप्रमाणमात्रश्चावधिः, यावत् देवलोकेऽदर्शत्। साऽपि व्यन्तरी पराजिता पश्चात्सोपशान्ता पूजां करोति / 0 पुनरपि भद्रिकानगर्यां तपो विचित्रं च षष्ठवर्षायाम् / मगधेषु निरुपसर्ग मुनिः ऋतुबद्धे व्यहार्षीत् / / 487 / / ®ततो भगवान् भद्रिकां नाम नगरी गतः, तत्र षष्ठी वर्षामुपागतः / तत्र वर्षाराने गोशालेन समं समागमः, षष्ठे मासे गोशालो मीलितः भगवता। तत्र चतुर्मासक्षपणं विचित्रांश्चाभिग्रहान् करोति भगवान् स्थानादिभिः, बहिः पारयित्वा ततः पश्चात् - प्रव्रज्या, नितिग्रह नन्दोपनन्दौ, दाहः, चम्पायां चतुर्मासः, // 363 //