SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 362 // वीरजिनादि सामुद्रिक: पुष्यो,गोशाल: विजयानन्दसुनन्दः पारणानि, अण्णओ पट्टिओ, अंतरा य छिण्णद्धाणं, तत्थ चोरो रुक्खविलग्गो ओलोएति, तेण दिट्ठो, भणति- एक्को नग्गओ समणओ 0.3 उपोद्घात नियुक्तिः, एइ, ते य भणंति- एसो न य बीहेइ नत्थि हरियव्वंति, अज्ज से नत्थि फेडओ, जं अम्हे परिभवति 0.3.2 द्वितीयद्वारम्, नि०- तेणेहि पहे गहिओ गोसालो माउलोत्ति वाहणया। भगवं वेसालीए कम्मार घणेण देविंदो॥ 485 // वक्तव्यताः। आगओपंचहिवि सएहिंवाहिओमाउलत्तिकाऊणं, पच्छा चिंतेइ-वरं सामिणा समं, अविय-कोइ मोएड् सामि, तस्स नियुक्तिः 485-486 निस्साए मोयणंभवइ, ताहे सामिमग्गिउमारद्धो। सामीविवेसालिंगओ,तत्थ कम्मकरसालाए अणुण्णवेत्ता पडिमं ठिओ, सासाहारणा,जेसाहीणा तत्थ ते अणुण्णविआ। अण्णदा तत्थेगो कम्मकरो छम्मासपडिलग्गओ आढत्तोसोहणतिहिकरणे, आउहाणि गहाय आगओ, सामिं च पासइ, अमंगलंति सामिं आहणामित्ति पहाविओ घणं उग्गिरिऊणं, सक्केण य ओही. कोल्लाके पउत्तो, जाव पेच्छइ, तहेव निमिसंतरेण आगओ, तस्सेव उवरिंसो घणो साहिओ, तह चेव मओ, सक्कोऽवि वंदित्ता गओ सुवर्णखले नि०- गामाग बिहेलग जक्ख तावसी उवसमावसाण थुई। छटेण सालिसीसे विसुज्झमाणस्स लोगोही // 486 // नन्दोपनन्दी, ऽन्यतः प्रस्थितः, अन्तरा च छिन्नाध्वा, तत्र चौरो वृक्षविलग्नोऽवलोकयति, तेन दृष्टो, भणति- एको नग्नः श्रमणक एति. ते च भणन्ति- एष नैव बिभेति नास्ति हर्त्तव्यमिति, अद्य तस्य नास्ति स्फेटकः, यदस्मान् परिभवति। 0 स्तेनैः पथि गृहीतो गोशालो मातुल इतिकृत्वा वाहनम्। भगवान् विशालायां कर्मकारः घनेन8 गर्गादिः देवेन्द्रः॥ 485 // आगतः पञ्चभिरपि शतैर्वाहितः मातुल इतिकृत्वा, पश्चाच्चिन्तयति- वरं स्वामिना समम्, अपिच-कोऽपि मोचयति स्वामिनम्, तस्य निश्रया मोचनं भवति, तदा स्वामिनं मार्गयितुमारब्ध : / स्वाम्यपि विशालां गतः, तत्र कर्मकरशालायां अनुज्ञाप्य प्रतिमां स्थितः, सा साधारणा, ये स्वाधीनास्तत्र तेऽनुज्ञापिताः। अन्यदा तत्रैकः कर्मकरः षण्मासान् प्रतिलग्नः (भग्नः) आरब्धः शोभनतिथिकरणे, आयुधानि गृहीत्वाऽऽगतः, स्वामिनं पश्यति च, अमङ्गलमिति स्वामिनमाहन्मीति प्रधावितो घनमुद्रीर्य, शक्रेण चावधिः प्रयुक्तः, यावत्पश्यति, तथैव निमेषान्तरेणागतः, तस्यैवोपरि स घनः साधितः, तथैव मृतः, शक्रोऽपि वन्दित्वा गतः। O8 ग्रामाकः बिभेलकः यक्षः तापसी उपशमावसाने स्तुतिः। षष्ठेन शालिशीर्षे विशुध्यमानस्य लोकावधिः।। 486 // गोशाल प्रव्रज्या, निवृतिग्रहा दाहः चम्पायां चतुर्मासः, विविधोपस देवानामागमनादिः।
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy