________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 471 // गाथाद्वयं निगदसिद्धम् / नवरं हरिसागएहिं ति सञ्जातहरित्यर्थः, अन्येषां च संवेगकारणादिना हर्षं जनयद्भिः, एवं च 0.3 उपोद्घातशृण्वद्भिस्तैर्गुरोरतीव परितोषो भवतीति / ततः किमित्याह नियुक्तिः, 0.3.5 नि०- गुरुपरिओसगएणं गुरुभत्तीए तहेव विणएणं / इच्छियसुत्तत्थाणं खिप्पं पारं समुवयंति // 709 // पचमद्वारम्, गुरुपरितोषगतेन गुरुपरितोषजातेन सता गुरुभक्त्या तथैव विनयेन, किं?,सम्यक्सद्भावप्ररूपणया ईप्सितसूत्रार्थयोः क्षिप्रं दशधा सामाचारी। शीघ्रं पारं समुपयान्ति- निष्ठां व्रजन्तीति गाथार्थः॥ नियुक्तिः नि०- वक्खाणसमत्तीए जोगंकाऊण काइयाईणं / वंदंति तओ जेठं अण्णे पुव्वं चिय भणन्ति // 710 // 709-713 ज्ञानदर्शननिगदसिद्धा। नवरम्, अन्ये आचार्या इत्थमभिदधति-किल पूर्वमेव व्याख्यानारम्भकाले ज्येष्ठं वन्दन्त इति / द्वारगाथा-3 चारित्रोपपश्चार्धमाक्षेपद्वारेण प्रपञ्चतो व्याचिख्यासुराह त्रित्रिद्विनि०- चोएति जइहु जिट्ठो कहिंचि सुत्तत्थधारणाविगलो। वक्खाणलद्धिहीणो निरत्थयं वंदणं तंमि॥७११॥ भेदाः। निगदसिद्धा। नवरं निरर्थकं वन्दनम्, तस्मिंस्तत्फलस्य प्रत्युच्चारकश्रवणस्याभावादिति भावना। नि०- अह वयपरियाएहि लहुगोऽविहुभासओ इहं जेट्ठो। रायणियवंदणे पुण तस्सवि आसायणा भंते! // 712 // अथ वयःपर्यायाभ्यां लघुरपि भाषक एवेह ज्येष्ठः परिगृह्यते, रत्नाधिकवन्दने पुनः तस्याप्याशातना भदन्त! प्राप्नोति, तथाहिन युज्यत एव चिरकालप्रव्रजितान् लघोर्वन्दनं दापयितुमिति गाथार्थः॥ इत्थं पराभिप्रायमाशङ्कयाह नि०- जइविवयमाइएहिलहुओ सुत्तत्थधारणापडुओ। वक्खाणलद्धिमंतो सोचिय इह घेप्पई जेट्ठो॥७१३॥ प्रकटार्था, आशातनादोषपरिजिहीर्षया त्वाह सम्पदः // 471 //