SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 462 // यत् पापं किञ्चिदनुष्ठानं दुष्कृतमिति विज्ञाय मिच्छ त्ति मिथ्यादुष्कृतं दत्तमित्यर्थः, यस्तदेव निषेवते पुनः पापं स हि 0.3 उपोद्घात नियुक्ति:, प्रत्यक्षमृषावादी वर्त्तते, कथं?- दुष्कृतमेतदित्यभिधाय पुनरासेवनात्, तथा मायानिकृतिप्रसङ्गश्च तस्य, स हि दुष्टान्तरात्मा 0.3.5 निश्चयतश्चेतसाऽनिवृत्त एव गुर्वादिरञ्जनार्थ मिथ्यादुष्कृतं प्रयच्छति, कुतः?, पुनरासेवनात्, तत्र मायैव निकृतिर्मायानिकृति- पश्चमद्वारम्, दशधास्तस्याः प्रसङ्ग इति गाथार्थः।। कः पुनरस्य मिथ्यादुष्कृतपदस्यार्थ इत्याशङ्कयाह सामाचारी। नि०- मित्ति मिउमद्दवत्ते छत्ति य दोसाण छायणे होइ / मित्ति य मेराएँ ठिओ दुत्ति दुगुंछामि अप्पाणं // 686 // | नियुक्तिः 686-687 मी त्येवं वर्णः मृदुमार्दवत्वे वर्त्तते, तत्र मृदुत्वं-कायनम्रतामाईवत्वं-भावनम्रतेति, छे ति च दोषस्य- असंयमयोगलक्षणस्य | वितथे मिथ्या, छादने- स्थगने भवति, मी ति चायं वर्णः मर्यादायां- चारित्ररूपायां स्थितोऽहमित्यस्यार्थस्याभिधायकः दु इत्ययं वर्णः अकरणं, भूयोऽकारः, जुगुप्सामि-निन्दामि दुष्कृतकर्मकारिणमात्मानमित्यस्मिन्नर्थे वर्त्तत इति गाथार्थः / / करणेमाया, नि०- कत्ति कडं मे पावंडत्ति य डेवेमि तं उवसमेणं / एसो मिच्छाउक्कडपयक्खरत्थो समासेणं / / 687 // दारं / / मिथ्यादुष्कृ ताक्षरार्थः। 8 क इत्ययं वर्णः कृतं मया पापमित्येवमभ्युपगमार्थे वर्त्तते, डइति च डेवेमितं ति लङ्यामि-अतिक्रमामि तत्, केनेत्याहउपशमेन हेतुभूतेन, एषः अनन्तरोक्तः प्राकृतशैल्या मिथ्यादुष्कृतपदस्याक्षरार्थ इति समासेन सङ्केपेणेति गाथार्थः / आहकथमक्षराणां प्रत्येकमुक्तार्थतेति, पदवाक्योरेवार्थदर्शनादिति, अत्रोच्यते, इह यथा वाक्यैकदेशत्वात्पदस्यार्थोऽस्ति तथा पदैकदेशत्वाद्वण्र्णार्थोऽप्यवसेय इति, अन्यथा पदस्याप्यर्थशून्यत्वप्रसङ्गः, प्रत्येकमक्षरेषु तदभावादिति, प्रयोगश्च- इह यद्यत्र // 462 // प्रत्येकं नास्ति तत्समुदायेऽपि न भवति, प्रत्येकमभावात्, सिकतातैलवदिति, इष्यते च वर्णसमुदायात्मकस्य पदस्यार्थः, तस्मात्तदन्यथाऽनुपपत्तेर्वार्थोऽपि प्रतिपत्तव्य इत्यलं प्रसङ्गेनेति ॥द्वारं २॥साम्प्रतं तथाकारो यस्य दीयते तत्प्रतिपिपादयि-8
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy