SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ 0.3 उपोद्धात 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 358 // वीरजिनादिवक्तव्यताः। सामुद्रिक: विजयानन्दसुनन्दैः फोडिनंति, अप्पेगइयाणं खुंखुणगा भजंति, पच्छा तेसिं अम्मापियरो आगंतूण तं पिट्टति, पच्छा भणंति- देवजगस्स एसोडा नियुक्तिः, दासो नूणं न ठाति ठाणे, अण्णे वारेंति-अलाहि, देवज्जयस्स खमियव्वं / पच्छा सो भणति - अहं हम्मामि, तुन्भे न वारेह, द्वितीयद्वारम्, सिद्धत्थो भणति-न ठासि तुम एक्कलो अवस्स पिट्टिजसि, ततो सामी आवत्ता नाम गामो तत्थ गतो, तत्थवि सामी पडिम ठिओ बलदेवघरे, तत्थ मुहमक्कडिआहिं भेसवेइ, पिट्टेतिवि, ततो ताणि चेडरूवाणि रूवंताणि अम्मापिऊणं साहति, तेहि नियुक्ति: 481 लगंतूण घेच्चिओ, मुणिओत्तिकाउं मुक्को, मुणिओ-पिसाओ, भणंति य-किं एएण हएणं?, एयं से सामि हणामो जो एयं न पूष्यो,गोशाल: वारेइ, ततो सा बलदेवपडिमा हलं बाहुणाऽहिक्खिविऊणं उद्विआ, तत्तो ताणि य पायपडियाणि सामिं खामेंति पारणानि, नि०-चोरा मंडव भोज्जं गोसालो वहण तेय झामणया। मेहो य कालहत्थी कलंबुयाए उ उवसग्गा // 481 // ततो सामी चोरायं नाम संणिवेसं गओ, तत्थ गोटिअभत्तं रज्झइ पच्चति य, तत्थ य भगवं पडिमं ठिओ, गोसालो भणति-अज्ज एत्थ चरियव्वं, सिद्धत्थो भणइ-अज्ज अम्हे अच्छामो, सोऽवि तत्थ णिउडुक्कुडियाए पलोएइ-किं देसकालो - स्फुटन्ति, घुघुरका(गुखफा) अप्येककानां भज्यन्ते, पश्चात् तेषां मातापितरौ आगत्य तं पिट्टतः, पश्चात् भणतः- देवार्यस्य एष दासो नूनं न तिष्ठति स्थाने, अन्ये वारयन्ति, अलम, देवार्यस्य क्षमितव्यम् / पश्चात्स भणति- अहं हन्ये यूयं न वारयत. सिद्धार्थो भणति-न तिष्ठसि त्वमेकाकी अवश्यं पिट्टिष्यसे, ततः स्वामी आवर्ता नाम ग्रामस्तत्र गतः, तत्रापि स्वामि प्रतिमां स्थितः बलदेवगृहे, तत्र मुखमर्कटिकाभिर्भापयति, पिठ्यतेऽपि , ततस्तानि चेटरूपाणि रुदन्ति अम्बापित्रोः कथयन्ति, ताभ्यां गत्वा पिट्टितः, मुणित इतिकृत्वा मुक्तः, मुणितः-पिशाचः, भणतश्च- किमेतेन हतेन? एनमस्य स्वामिनं हन्वः य एनं न वारयति, ततः सा बलदेवप्रतिमा हलं बाहुनाऽभिक्षिप्योत्थिता, ततः ते पादपतिताः स्वामिनं क्षमयन्ति। चोराकः मण्डपः भोज्यं गोशालो हननं तेजः दाहः / मेघश्च कालहस्ती कलम्बुकायां तूपसर्गाः // B481 / / 0 ततः स्वामी चोराकं नाम सन्निवेशं गतः, तत्र गोष्ठिकभक्तं राध्यते पच्यते च, तत्र च भगवान् प्रतिमां स्थितः, गोशालो भणति- अद्यात्र चरितव्यम्, सिद्धार्थों भणति- अद्य वयं तिष्ठामः, सोऽपि तत्र निकृत्युत्कटतया प्रलोकयति- किं देशकालो, कोल्लाके गोशालप्रव्रज्या , सुवर्णखले नियतिग्रह:, नन्दोपनन्दी, दाहः चम्पायां चतुमासः, विविधोपसगादिः देवानामागमनादिः। // 358 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy