SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ 0.3.2 द्वितीयद्वारम्, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 359 // वक्तव्यताः। पुष्यो,गोशाल: विजयानन्दसुनन्दे: पारणानि, कोल्लाके गोशाल न वत्ति, तत्थ य चोरभयं, ताहे ते जाणंति- एस पुणो पुणो पलोएइ, मण्णे- एस चारिओ होज्जत्ति, ताहे सो घेत्तूण निसटुंड 0.3 उपोद्घात नियुक्तिः, हम्मइ, सामी पच्छण्णे अच्छइ, ताहे गोसालो भणति- मम धम्मायरियस्स जइ तवो अस्थि तो एस मंडवो डज्झउ, डहो। ततो सामी कलंबुगा नाम सण्णिवेसो तत्थ गओ, तत्थ पच्चंतिआदोभायरो- मेहो कालहत्थीय,सोकालहत्थी चोरेहिं समं वीरजिनादिउद्धाइओ, इमे य पुव्वे अग्गे पेच्छइ, ते भणंति-के तुब्भे?, सामी तुसिणीओ अच्छइ, ते तत्थ हम्मंति, न य साहंति, तेण ते नियुक्ति: 482 सामुद्रिकः धेऊण महल्लस्स भाउअस्स पेसिआ,तेण जं भगवं दिट्ठो तं उद्वित्ता पूइओ खामिओ य, तेण कुंडग्गामे सामी दिट्ठपुव्वो नि०-लाढेसुय उवसग्गा घोरा पुण्णाकलसा य दो तेणा। वजहया सक्केणं भद्दिअवासासु चउमासं॥४८२॥ ततोसामी चिंतेइ-बहुं कम्मं निजरेयव्वं, लाढाविसयं वच्चामि, ते अणारिया,तत्थ निजरेमि, तत्थ भगवं अच्छारियादिटुंत हियए करेइ / ततो पविट्ठो लाढाविसयं कम्मनिज्जरातुरिओ, तत्थ हीलणनिंदणाहिं बहुं कम्मं निजरेइ, पच्छा ततो णीइ। | प्रव्रज्या ,. सुवर्णखले तत्थ पुण्णकलसोनाम अणारियग्गामो, तत्थंतरा दो तेणा लाढाविसयं पविसिउकामा, अवसउणो एयस्स वहाए भवउत्तिकट्ट नन्दोपनन्दी, न वेति, तत्र च चौरभयम्, तदा ते जानन्ति- एष पुनः पुनः प्रलोकयति, मन्ये एष चौरो भवेत् इति, तदा स गृहीत्वाऽत्यन्तं हन्यते, स्वामी प्रच्छन्ने तिष्ठति, तदा गोशालो भणति- मम धर्माचार्यस्य यदि तपोऽस्ति तदैष मण्डपो दह्यताम्, दग्धः। ततः स्वामी कलम्बुका नाम संनिवेशः तत्र गतः, तत्र प्रत्यन्तिकौ द्वौ भ्रातरौ- मेघः 8 कालहस्ती च, स कालहस्ती चौरैः सममुद्धावितः, इमी चाग्रतः पूर्व प्रेक्षते, ते भणन्ति- कौ युवां?, स्वामी तूष्णीकस्तिष्ठति, तौ तत्र हन्येते, न च कथयतः, तेन तौ8 बध्वा महते भ्रात्रे प्रेषितौ, तेन च यद् भगवान् दृष्टः तदुत्थाय पूजितः क्षमितश्च, तेन कुण्डग्रामे स्वामी दृष्टपूर्वः। Oलाढेषु च उपसर्गाः घोराः पूर्णकलशश्च द्वौ स्तेनौ। वज्रहतौ शक्रेण भद्रिका वर्षायां चतुर्मासी॥ 482 // 0 ततः स्वामी चिन्तयति- बह कर्म निर्जरयितव्यम्, लाढाविषयं व्रजामि, तेऽनार्याः, तत्र निर्जरयामि,तत्र | भगवान् लावकदृष्टान्तं हृदये करोति / ततः प्रविष्टो लाढाविषयं कर्मनिर्जरात्वरितः, तत्र हीलननिन्दनाभिर्बहु कर्म निर्जरयति, ततः पश्चात् निर्गच्छति / तत्र पूर्णकलशो नामानार्यग्रामः, तत्रान्तरा द्वौ स्तेनौ लाढाविषयं प्रवेष्टुकामौ, अपशकुन एतस्य वधाय भवत्वितिकृत्वा-- नियतिग्रहा दाहः चम्पायां चतुर्मासः. विविधोपसगादिः देवानामागमनादिः। // 372
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy