________________ ०.३उपोद्धातनियुक्तिः, 1.3.2 तीय श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 360 // वक्तव्यताः। | विजयानन्द सुनन्दैः असिं कड्डिऊण सीसं छिंदामत्ति पहाविआ, सक्केण ओहिणा आभोइत्ता दोऽवि वज्जेण हया। एवं विहरंता भहिलनयरिं पत्ता, तत्थ पंचमो वासारत्तो, तत्थ चाउम्मासियखमणेणं अच्छति, विचित्तं च तवोकम्मं ठाणादीहिं। नि०- कयलिसमागम भोयण मंखलि दहिकूर भगवओपडिमा।जंबूसंडे गोट्ठीय भोयणं भगवओपडिमा॥४८३॥ ततो बाहिं पारेत्ता विहरंतो गओ, कयलिसमागमो नाम गामो, तत्थ सरयकाले अच्छारियभत्ताणि दहिकूरेण निसटुंब नियुक्तिः | 483-484 दिजंति, तत्थ गोसालो भणति- वच्चामो, सिद्धत्थो भणति- अम्ह अंतरं, सो तहिं गओ, भुंजइ दहिकूरं सो, बहिफोडो न सामुद्रिक: पूष्यो,गोशाल: चेव धाइ, तेहिं भणियं-वहुं भायणं करंबेह, करंबियं, पच्छा न नित्थरइ, ताहे से उवरि छूढं, ताहे उक्किलंतो गच्छइ / ततो भगवं जंबूसंडं नाम गामंगओ, तत्थवि अच्छारियाभत्तं तहेव नवरं तत्थ खीरकूरे, तेहिवि तहेव धरिसिओ जिमिओ अ पारणानि, नि०- तंबाए नंदिसेणो पडिमा आरक्खि वहण भय डहणं / कूविय चारिय मोक्खे विजय पगब्भा य पत्तेअं॥ 484 // ततो भगवं तंबायं णाम गामं एइ, तत्थ नंदिसेणा नाम थेरा बहुस्सुआ बहुपरिवारा पासावच्चिजा, तेऽवि जिणकप्पस्स ऽसिं कृष्वा शीर्ष छिन्द्व इति प्रधावितौ, शक्रेणावधिनाभोग्य द्वावपि वज्रेण हतौ। एवं विहरन्तौ भद्रिकानगरी प्राप्तौ, तत्र पञ्चमो वर्षारात्रः, तत्र चतुर्मासक्षपणेन तिष्ठति, विचित्रं च तपःकर्म स्थानादिभिः। 0 कदलीसमागमः भोजनं मङ्घलिर्दधिकरः भगवतः प्रतिमा / जम्बूषण्डः गोष्ठी च (गोष्ठीकः) भोजनं भगवतः प्रतिमा / / 483 / / 0 ततो बहिः पारयित्वा विहरन् गतः, कदलीसमागमो नाम ग्रामः, तत्र शरत्काले लावकभक्तं दधिकूरेणात्यन्तं दीयते, तत्र गोशालो भणति-व्रजावः,8 सिद्धार्थो भणति-अस्माकमभक्तार्थः, स तत्र गतः, भुङ्क्ते दधिकूरम्, सोपधिस्फोटः न चैव ध्रायते, तैर्भणितं बृहद्भाजनं करम्बय, करम्बितम्, पश्चान्न निस्तरति, तदा तस्योपरि क्षिप्तं तदोत्कलन् गच्छति / ततो भगवान् जम्बूषण्डं नाम ग्रामं गतः, तत्रापि लावकभक्तं तथैव नवरं तत्र क्षीरकूरौ, तैरपि तथैव धर्षितो जेमितश्च (r) ताम्रायां // 360 // नन्दिषेणः प्रतिमा आरक्षकः हननं भयं दहनम्। कूपिका चारिकः मोक्षः विजया प्रगल्भा च प्रत्येकम्।। 484 / / 0 ततो भगवान् तम्बाकं नाम ग्राममागात, तत्र नन्दिषेणा नाम स्थविरा बहुश्रुता बहुपरिवाराः पापित्याः, तेऽपि जिनकल्पस्य - कोल्लाके गोशालप्रव्रज्या, सूवर्णखले नियतिग्रहा नन्दोपनन्दी, दाहा.चम्पाया चतुर्मासः विविधोपसगादिः दवानामागमनादिः।