________________ उपोद्धात श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 395 // पुष्यो,गोशाल: विजयानन्द कोल्लाके वंदित्ता खामेत्ता य गया। सव्वेसु किर उवसग्गेसु कयरे दुव्विसहा?, उच्यते, कडपूयणासीयं कालचक्कं एयं चेव सल्लं निक्कड्डिजंतं, अहवा-जहण्णगाण उवरि कडपूयणासीयं मज्झिमगाण उवरि कालचक्नं उक्कोसगाण उवरिं सल्लुद्धरणं / एवं गोवेणारद्धा उवसग्गागोवेणचेव निट्ठिता। गोवो अहो सत्तमिं पुढविंगओ।खरतो सिद्धत्थोय देवलोगं तिव्वमवि उदीरयंता सुद्धभावा।गता उपसर्गाः। वक्तव्यताः। नियुक्ति: 526 सामुद्रिकः नि०-जंभिय बहि उजुवालिय तीर वियावत्त सामसालअहे। छडेणुक्कुडुयस्स उ उप्पण्णं केवलंणाणं // 526 // ततो सामीजंभियगामंगओ, तस्स बहिया वियावत्तस्स चेइयस्स अदूरसामंते, वियावत्तं नाम अव्यक्तमित्यर्थः, भिन्नपडियं सुनन्दैः पारणानि, अपागडं, उज्जुवालियाए नदीए तीरंमि उत्तरिल्ले कूले सामागस्स गाहावतिस्स कट्ठकरणंसि, कट्ठकरणं नाम छेत्तं, सालपायवस्सल गोशालअहे उक्कुडुगणिसेजाए गोदोहियाए आयावणाते आयावेमाणस्स छठेणं भत्तेणं अपाणएणं वइसाहसुद्धदसमीए हत्थुत्तराहिं सूवर्णखले नक्खत्तेणंजोगमुवागतेणं पातीणगामिणीए छायाए अभिनिविट्टाए पोरुसीए पमाणपत्ताए झाणंतरियाए वट्टमाणस्स एकत्त-28 वियकं वोलीणस्स सुहमकिरियं अणियहि अप्पत्तस्स केवलवरणाणदंसणं समुप्पण्णं / तपसा केवलमुत्पन्नमिति कृत्वा - वन्दित्वा क्षमयित्वा च गतौ। सर्वेषु किलोपसर्गेषु कतरे दुर्विषहाः?, उच्यते, कटपूतनाशीतं कालचक्रमेतदेव शल्यं निकृष्यमाणम्, अथवा जघन्यानामुपरि / गादिः कटपूतनाशीतं मध्यमानामुपरि कालचक्रमुत्कृष्टानामुपरि शल्योद्धरणम् / एवं गोपेनारब्धा उपसर्गा गोपेनैव निष्ठिताः। गोपोऽधः सप्तमी पृथिवीं गतः। खरकः सिद्धार्थश्च देवलोकं गतौ तीव्रामपि (वेदनां) उदीरयन्तौ शुद्धभावौ। ततः स्वामी जृम्भिकाग्रामं गतः, तस्मादहिः वैयावृत्त्यस्य चैत्यस्यादूरसामन्ते, भिन्नपतितमप्रकटम्, ऋजुवालुकाया नद्यास्तीरे औत्तरत्ये कूले श्यामाकस्य गृहपतेः क्षेत्रे (काष्ठकरणं नाम क्षेत्रम्), शालपादपस्याध उत्कटुकया निषद्यया गोदोहिकयाऽऽतापनयाऽऽतापयतः षष्ठेन भक्तेनापानकेन वैशाखशुक्लदशम्यां हस्तोत्तराभिर्नक्षत्रेण योगमुपागते प्राचीनगामिन्यां छायायामभिनिर्वृत्तायां पौरुष्यां प्रमाणप्राप्तायां ध्यानान्तरिकायां वर्तमानस्य 8 एकत्ववितर्क व्यतिक्रान्तस्य सूक्ष्मक्रियमनिवृत्ति अप्राप्तस्य केवलवरज्ञानदर्शनं समुत्पन्नम् / प्रव्रज्या, नियतिग्रह, नन्दोपनन्दी, दाहः, चम्पायां चतुमासः, विविधोपस देवानामागमनादिः। // 395 //