________________ पञ्चकरूपा श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 30 // समयाः / लोकमिति, आह- यद्येवं कइ०'त्तिगाहा, अयं सूत्रतोऽभिसम्बन्धः, अथवाऽर्थतः प्रतिपाद्यते, आह- द्वादशभ्यो योजनेभ्यः पीठिका परतो न शृणोति शब्दम्, मन्दपरिणामत्वात्तद्र्व्याणामित्युक्तम्, तत्र कि परतोऽपि द्रव्याणामागतिरस्ति?, यथा च विषयाभ्यन्तरे 0.1 ज्ञाननैरन्तर्येण तद्वासनासामर्थ्यम्, एवं बहिरप्यस्ति उत नेति, उच्यते, अस्ति, केषांञ्चित् कृत्स्नलोकव्याप्तेः, आह- यद्येवं नन्दी , नि०- कइहि समएहि लोगो, भासाइ निरन्तरं तु होइ फुडो।लोगस्स य कइभागे, कहभागो होइ भासाए // 10 // नियुक्ति: 10-11 / कतिभिः समयैः लोकः लोक्यत इति लोकः चतुर्दशरज्ज्वात्मकः क्षेत्रलोकः परिगृह्यते, भाषया निरन्तरमेव भवति स्पृष्टः भाषायाः व्याप्तः पूर्ण इत्यनान्तरम्, लोकस्य च कतिभागे कतिभागो भवति भाषायाः?, // 10 // अत्रोच्यते लोकपूर्तिनि०- चउहि समएहि लोगो, भासाइ निरंतरं तु होइ फुडो। लोगस्स य चरमंते, चरमंतो होइ भासाए॥११॥ चतुर्भिः समयैर्लोको भाषया निरन्तरमेव भवति स्पृष्टः, आह-किं सर्वथैव भाषया उत विशिष्टयैवेति, उच्यते, विशिष्टया, कथं?- इह कश्चिन्मन्दप्रयत्नो वक्ता भवति,सह्यभिन्नान्येव शब्दद्रव्याणि विसृजति, तानि च विसृष्टानि असंख्येयात्मकत्वात् परिस्थूलत्वाच्च विभिद्यन्ते, भिद्यमानानि च संख्येयानि योजनानि गत्वा शब्दपरिणामत्यागमेव कुर्वन्ति, कश्चित्तु महाप्रयत्नः, पूर्वसूत्रे 'ओरालियवेउब्विये' त्यादिप्रतिपादनात्, / ॐ भासासमसेढीओ' इत्यादौ श्रोत्रेन्द्रियादीनां द्वादशयोजनादिरूपस्य विषयस्य प्रतिपादनात् वृत्तिकृता / 80 मन्दपरिणामलक्षणं विशेषहेतुं श्रुत्वा द्रव्यगतौ प्रश्नः। 0 द्वादशसु योजनेषु। O विषयकथनात् शब्दद्रव्याणां वासकत्वात् वास्यैः पूर्णत्वाच्च लोकस्येति वा। 08 श्रोत्रेन्द्रियाग्राह्यत्वेऽनुमानज्ञापनाय केषाश्चिदित्यादि। शब्दद्रव्याणां केषाञ्चिल्लोकव्याप्तिप्रतिपत्तौ न तु पञ्चास्तिकायरूपो द्रव्यक्षेत्रादिरूपोवा। परमाणोःसप्तप्रदेशा // 30 // यथा स्पर्शना तथा नात्रेत्यनर्थान्तरदर्शनम्। ®सर्वयैव 1-3-5-6 / (r) असंख्येयाः स्कन्धा न तु परमाणवोऽसंख्येयाः। (r) स्थूरत्वाच्च 1-3-5-6 / ] तीव्रप्रयत्नवक्तृविसृष्टद्रव्यापेक्षया।