SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ पीठिका ०.१ज्ञानपञ्चकरूपा नन्दी, // 33 // विमर्शनं विमर्शः ईहाया उत्तरः, प्रायः शिरःकण्डूयनादयः पुरुषधर्मा घटन्ते इति संप्रत्ययो विमर्शः, तथा अन्वयधर्मान्वेषणा मार्गणा, चशब्दः समुच्चयार्थः, व्यतिरेकधर्मालोचना गवेषणा, तथा संज्ञानं संज्ञा, व्यञ्जनावग्रहोत्तरकालभावी मतिविशेष इत्यर्थः, स्मरणं स्मृतिः, पूर्वानुभूतार्थालम्बनः प्रत्ययः, मननं मतिः- कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनरूपा बुद्धिरिति, तथा प्रज्ञानं प्रज्ञा-विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा मतिरित्यर्थः, सर्वमिदं आभिनिबोधिकंमतिज्ञानमित्यर्थः, एवं किश्चिद्भेदाढ़ेदः प्रदर्शितः, तत्त्वतस्तुमतिवाचकाः सर्व एवैते पर्यायशब्दा इतिगाथार्थः॥ 12 // तत्त्वभेदपर्यायैर्मतिज्ञानस्वरूपं व्याख्यायेदानीं नवभिरनुयोगद्वारैः पुनस्तद्रूपनिरूपणायेदमाह नि०- संतपय परूवणया दव्वपमाणंच खित्त फुसणा य। कालो अ अंतरं भाग, भावे अप्पाबहुंचेव // 13 // नि०- गइ इंदिए य काए, जोए वेएकसाय लेसासु ।सम्मत्तनाणदसणसंजयउवओगं आहारें // 14 // नि०- भासग परित्त पज्जत्त सुहुमे संण्णी य होइ भव चरिमे। आभिणिबोहिअनाणं, मग्गिजई एसु ठाणेसु // 15 // सच्च तत्पदं च सत्पदं तस्य प्ररूपणं सत्पदप्ररूपणं तस्य भावः सत्पदप्ररूपणता गत्यादिभिारैराभिनिबोधिकस्य कर्त्तव्येति, अथवा सद्विषयं पदं सत्पदम्, शेषं पूर्ववत्, आह-किमसत्पदस्यापि प्ररूपणा क्रियते? येनेदमुच्यते 'सत्पदप्ररूपणेति', क्रियत इत्याह खरविषाणादेरसत्पदस्यापीति, तस्मात् सद्हणमिति, अथवा सन्ति च तानि पदानि च सत्पदानि गत्यादीनि 0 लम्बनप्र०२-३-४। 0 पूर्व हि पदस्य सत्त्वं अत्र तु वाच्यस्येति न संभवव्यभिचाराभावेन विशेषणानर्थक्यम्। 0 असदर्थविषयस्य। 0 वाच्य| विचारणाप्रक्रमात्। नियुक्तिः 13-15 सत्पदप्ररूपणादीनि (9) गत्यादीषु (20) मतिज्ञानस्योपसंहारः, श्रुतस्य प्रतिज्ञा। // 33 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy