SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 34 // नन्दी, तैः प्ररूपणं सत्पदप्ररूपणं मतेरिति / तथा द्रव्यप्रमाणं इति जीवद्रव्यप्रमाणं वक्तव्यम्, एतदुक्तं भवति- एकस्मिन् समये पीठिका कियन्तो मतिज्ञानं प्रतिपद्यन्त इति, सर्वे वा कियन्त इति, चः समुच्चये, क्षेत्रं इति क्षेत्रं वक्तव्यम्, कियति क्षेत्रे मतिज्ञ ०.१ज्ञान पश्वकरूपा संभवति, स्पर्शना च वक्तव्या, कियत् क्षेत्रं मतिज्ञानिनः स्पृशन्ति, आह- क्षेत्रस्य स्पर्शनायाश्च कः प्रतिविशेषः?, उच्यते, यत्रावगाहस्तत् क्षेत्रम्, स्पर्शना तु तद्बाह्यतोऽपि भवति, अयं विशेष इति, चशब्दः पूर्ववत्, कालश्च वक्तव्यः, स्थित्यादि- नियुक्तिः 13-15 कालः, अन्तरं च वक्तव्यं प्रतिपत्त्यादाविति, भागो वक्तव्यः, मतिज्ञानिनः शेषज्ञानिनां कतिभागे वर्तन्त इति, तथा भावो सत्पदप्ररूपवक्तव्यः, कस्मिन् भावे मतिज्ञानिन इति, अल्पबहुत्वं च वक्तव्यम्, आह- भागद्वारादेवायमर्थोऽवगतः, ततश्चालमनेनेति, न, णादीनि (9) अभिप्रायापरिज्ञानात्, इह मतिज्ञानिनामेव पूर्वप्रतिपन्नप्रतिपद्यमानकापेक्षया अल्पबहुत्वं वक्तव्यमिति समुदायार्थः। इदानीं गत्यादीषु (20) प्रागुपन्यस्तगाथाद्वयेनाभिनिबोधिकस्य सत्पदप्ररूपणाद्वारावयवार्थः प्रतिपाद्यते, कथं?,अन्विष्यते आभिनिबोधिकज्ञानं किमस्ति | मतिज्ञाननास्तीति, अस्ति, यद्यस्ति क्वतत्?, तत्र 'गताविति' गतिमङ्गीकृत्यालोच्यते, सागतिश्चतुर्विधानारकतिर्यङ्नरामरभेदभिन्ना, स्योपसंहारः, श्रुतस्य तत्र चतुष्प्रकारायामपि गतौ आभिनिबोधिकज्ञानस्य पूर्वप्रतिपन्ना नियमतो विद्यन्ते, प्रतिपद्यमानास्तु विवक्षित काले प्रतिज्ञा। भाज्याः, कदाचिद्भवन्ति कदाचिन्नेति, तत्र प्रतिपद्यमाना अभिधीयन्ते ते ये तत्प्रथमतयाऽऽभिनिबोधिकं प्रतिपद्यन्ते, Oमतेर्गुणत्वात् जीवाभिन्नत्वाच्च / 0 जीवद्रव्यप्रमाणस्याप्रासङ्गिकत्वापत्तेः। अभेदोपचारात्तद्वान् / अपिनाऽवगाढक्षेत्रसमुच्चयः। Oआदिना प्रतिपत्तिकालः सषमादिः। एत्यादिः कालः 10 आदिना प्रतिपद्यमानतायाः, प्राप्तनाशोत्तरोत्पादान्तरालं प्रतिपत्त्यन्तरालम, तवान्तर्मुहर्तादि वक्ष्यमाणम्, उभयोः // 34 // प्रतिपाद्यमानयोर्द्वितीयम्, विरहकालोऽत्र समयादिः। ॐ ज्ञानादावतिदेशसुगमत्त्वाय तिसृणां सहोपन्यासः, यद्वा आभिणिबोहियनाणं मग्गिजइ एसु ठाणेसु' त्तिवचनात् तिसृणां गाथानामेकवाक्यतेति सहोपन्यासः। ॐ द्वारगाथयोः द्वारेषु विंशतौ / (r) छद्मस्थप्ररूपकापेक्षया चेदम्, सर्वज्ञानां तु निश्चिते एव प्रतिपद्यमानतेतरे। 08 | विवक्षितलब्ध्युपयोगस्थित्यपेक्षया, न त्वपूर्वावाप्त्यपेक्षया /
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy