SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 171 // कारमात्रं करोति, कश्चित् स्थूरावयवनिष्पत्तिम्, कश्चित्त्वशेषावयवनिष्पत्तिमिति, दान्तिकयोजना पूर्ववत् 2 // इदानीं चित्र 0.2 उपविषयो दृष्टान्तः- यथा चित्रकर्मणि कश्चित् वर्तिकाभिराकारमात्रं करोति, कश्चित्तु हरितालादिवर्णोद्भेदम्, कश्चित्त्वशेषपर्यायै- क्रमादिः, नियुक्ति: 135 निष्पादयति, दार्टान्तिकयोजना पूर्ववत् 3 / श्रीगृहिकोदाहरणं-श्रीगृहं-भाण्डागारं तदस्यास्तीति अत इनिठनौ (5-2-115) भाषकइति ठनीकादेशे च कृते श्रीगृहिक इति भवति, तदृष्टान्तः- तत्र कश्चिद् रत्नानां भाजनमेव वेत्ति- इह भाजने रत्नानीति, विभाषक व्यक्तिकरेषु कश्चित्तु जातिमाने अपि, कश्चित्पुनर्गुणानपि, एवं प्रथमद्वितीयतृतीयकल्पा भाषकादयो द्रष्टव्याः 4 / तथा पोंडं इति पुण्डरीकं काष्ठाधुपमाः पद्मं तद् यथेषद्भिन्नार्धभिन्नविकसितरूपं त्रिधा भवति, एवं भाषादि विज्ञेयम् 5 / इदानीं देशिकविषयमुदाहरणं-देशनं देशः नियुक्तिः 136 कथनमित्यर्थः, तदस्यास्तीति देशिक:- यथा कश्चिद्देशिकः पन्थानं पृष्टः दिङ्मात्रमेव कथयति, कश्चित् तद्व्यवस्थित व्याख्यानग्रामनगरादिभेदेन, कश्चित् पुनस्तदुत्थगुणदोषभेदेन कथयतीति, दार्टान्तिकयोजना पूर्ववत् ज्ञेया 6 / एवमेतानि भाषकविभाषकव्यक्तिकरविषयाण्युदाहरणानि प्रतिपादितानि इतिगाथार्थः॥१३५॥ इत्थं तावद्विभाग उक्तः, इदानीं द्वारविधिमवसरप्राप्त गोचन्दन कन्थाद्या: विहाय व्याख्यानविधिं प्रतिपादयन्नाह सप्रतिपक्षाः नि०- गोणी १चंदणकंथा 2 चेडीओ ३सावए 4 बहिर 5 गोहे 6 / टंकणओ ववहारो७, पडिवक्खो आयरियसीसे // 136 // (७)दृष्टान्ताः आह- चतुरनुयोगद्वारानधिकृतो व्याख्यानविधिः किमर्थं प्रतिपाद्यत इति, उच्यते, शिष्याचार्ययोः सुखश्रवणसुखव्याख्यानप्रवृत्त्या शास्त्रोपकारार्थः, अथवा अधिकृत एव वेदितव्यः, कुतः?, अनुगमान्तर्भावात्, अन्तर्भावस्तु व्याख्याङ्ग // 171 // त्वात् इति / आह- यद्यसावनुगमाङ्गंततः किमित्ययं द्वारविधेः पूर्वं प्रतिपाद्यते?, उच्यते, द्वारविधेरपि बहु वक्तव्यत्वात् मात्र भूदिहापि व्याख्याविधेर्विपर्ययः, अतोऽत्रैव आचार्यशिष्ययोर्गुणदोषाः प्रतिपाद्यन्ते, येन आचार्यो गुणवते शिष्यायानुयोग विधी
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy