SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 172 // दृष्टान्ताः / करोति, शिष्योऽपि गुणवदाचार्यसन्निधावेव शृणोतीति / आह- यद्येवं व्याख्यानविधिरनुगमाङ्गं इहावतार्योच्यते तत्कथं 0.2 उपद्वारगाथायामप्येवं नोपन्यस्त इति, उच्यते, सूत्रव्याख्यानस्य गुरुत्वख्यापनार्थम्, विशेषेण सूत्रव्याख्यायां आचार्यः शिष्यो क्रमादिः, नियुक्ति: 136 वा गुणवानन्वेष्टव्य इत्यलं विस्तरेण, प्रकृतं प्रस्तुमः- प्रक्रान्तगाथाव्याख्या-तत्र गोदृष्टान्तः, एते चाचार्यशिष्ययोः संयुक्ता व्याख्यानदृष्टान्ताः, एक आचार्यस्य एक : शिष्यस्येति द्वौ वा एकस्मिन्नेवावतार्याविति। विधौ गोचन्दनएगंमि णगरे एगेण कस्सइ धुत्तस्स सगासाओ गावी रोगिता उद्वितुंपि असमत्था णिविट्ठा चेव किणिता, सो तं पडिवि कन्थाद्याः किणति, कायगा भणंति- पेच्छामो से गतिपयारं तो किणीहामो, सो भणति-मएवि उवविट्ठा चेव गहिया, जदि पडिहाति सप्रतिपक्षाः ता तुम्हेवि एवमेव गिण्हह / एवं जो आयरिओ पुच्छितो परिहारंतरं दाउमसमत्थो भणति- मएवि एवं सुयं तुम्हेवि एवं सुणहत्ति, तस्स सगासेण सोअव्वम्, संसइयपयत्थंमि मिच्छत्तसंभवा, जो पुण अविकलगोविक्किणगो इव अक्खेवणिण्णयपसंगपारगो तस्स सगासे सोयव्वम्, सीसोऽवि जो अवियारियगाही पढमगोविक्कणगोव्व सो अजोग्गो इतरो जोग्गोत्ति 1 / चंदणकंथोदाहरणं-बारवईए वासुदेवस्स तिण्णि भेरीओ, तंजहा-संगामिआ उन्भुतिया कोमुतिया, तिण्णिवि गोसीसचंदणमइयाओ देवयापरिग्गहियाओ, तस्स चउत्थी भेरी असिवुवसमणी, तीसे उप्पत्ती कहिजइ-सक्को सुरमज्झे वासुदेवस्स / 0 एकस्मिन्नगरे एकेन कस्यचिद्भूतस्य सकाशाद्ौर्रागिणी उत्थातुमप्यसमर्था निविष्टैव क्रीता, स तां प्रतिविक्रीणाति, क्रायका भणन्ति- प्रेक्षामहेऽस्या गतिप्रचारम्, ततः क्रेष्यामः, स भणति- मयाऽपि उपविष्टव गृहीता, यदि प्रतिभाति तदा यूयमपि एवमेव गृहीत / एवं य आचार्यः पृष्टः परिहारान्तरं दातुमसमर्थो भणति-8 // 172 // मयाऽपि एवं श्रुतं यूयमपि एवं शृणुतेति, तस्य सकाशे न श्रोतव्यम्, सांशयिकपदार्थे मिथ्यात्वसंभवात्, यः पुनरविकलगोविनायक इवाक्षेपनिर्णयप्रसङ्गपारगः तस्य 8 सकाशे श्रोतव्यम्, शिष्योऽपि योऽविचार्यग्राही प्रथमगोविक्रायक इव सोऽयोग्यः, इतरो योग्य इति 10 चन्दनकन्थोदाहरणं- द्वारिकायां वासुदेवस्य तिम्रो भेर्यः, तद्यथा- संग्रामिकी आभ्युदयिकी कौमुदीकी, तिस्त्रोऽपि गोशीर्षचन्दनमय्यो देवतापरिगृहीताः, तस्य चतुर्थी भेरी अशिवोपशमनी, तस्या उत्पत्तिः कथ्यते- शक्रः
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy