SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 173 // 0.2 उपक्रमादिः, नियुक्ति: 136 व्याख्यानविधौ गोचन्दनकन्थाद्याः सप्रतिपक्षाः दृष्टान्ताः। गुणकित्तणं करेति-अहो उत्तमपुरिसाणं गुणा, एते अवगुणं ण गेण्हंति णीएण य ण जुझंति, तत्थेगो देवो असद्दहतो आगतो, वासुदेवोऽवि जिणसगासंवंदओ पट्ठिओ, सो अंतराले कालसुणयरूवं मययं विउव्वेति वावण्णं दुब्भिगंधम्, तस्स गंधेण सव्वो लोगो पराभग्गो, वासुदेवेण दिट्ठो, भणितं चणेण- अहो कालसुणगस्सेतस्स पंडुरा दंता सोहंति,देवो चिंतितोसच्चं सच्चं गुणग्गाही। ततो वासुदेवस्स आसरयणं गहाय पधावितो, सो वंडुरापालएणणाओ, तेण कुवितं, कुमारा रायाणो य निग्गया, तेण देवेण हयविहया काऊण धाडिआ, वासुदेवोऽवि निग्गओ, भणति- मम कीस आसरयणं हरसि?, देवो भणति-मंजुज्झे पराजिणिऊण गेण्ह, वासुदेवेण भणियं-बाढं, किह जुज्झामो? तुम भूमीए अहं रहेण, ता रहं गिण्ह, देवो भणति- अलं रहेणंति, एवं आसहत्थीवि पडिसिद्धा, बाहुजुद्धादियाइं सव्वाइं पडिसेहेइ, भणइ य- अहिट्ठाणजुद्धं देहि, वासुदेवेण भणिअं- पराजिओऽहं, णेहि आसरयणं, णाहं नीयजुज्झेण जुज्झामि, ततो देवो तुट्ठो भणितादिओ-वरेहि वरं, किं ते देमि?, वासुदेवेण भणिअं-असिवोवसमणी भेरी देहि, तेण दिण्णा, एसुप्पत्ती भेरीए। तहिंसा छण्हं छण्हं मासाणं - सुरमध्ये वासुदेवस्य गुणकीर्तनं करोति- अहो उत्तमपुरुषाणां गुणाः, एते अवगुणं न गृह्णन्ति नीचेन च न युध्यन्ते, तत्रैको देवोऽश्रद्दधत् आगतः, वासुदेवोऽपि जिनसकाशं वन्दकः (वन्दनाय) प्रस्थितः, सोऽन्तराले कृष्णश्वरूपं मृतकं विकुर्वति व्यापन्नं दुरभिगन्धम्, तस्य गन्धेन सर्वो लोकः पराभग्नः, वासुदेवेन दृष्टः, भणितं चानेन- अहो कृष्णशुनः एतस्य पाण्डुरा दन्ताः शोभन्ते, देवश्चिन्तितवान् - सत्यं सत्यं गुणग्राही। ततो वासुदेवस्याश्वरत्नं गृहीत्वा प्रधावितः, स मन्दुरापालकेन ज्ञातः, तेन कूजितम्, कुमारा राजानश्च निर्गताः, तेन देवेन हतविहतीकृत्य धाटिताः, वासुदेवोऽपि निर्गतः, भणति- मम कस्मादश्वरत्नं हरसि?, देवो भणति- मां युद्धे पराजित्य गृहाण, वासुदेवेन भणितं- बाढम्, कथं युध्यावहे त्वं भूमौ अहं रथेन, तद् रथं गृहाण, देवो भणति- अलं रथेनेति, एवमश्वहस्तिनावपि प्रतिषिद्धौ, बाहुयुद्धादीनि सर्वाणि प्रतिषेधयति, भणति च- अधिष्ठानयुद्धं देहि, वासुदेवेन भणितं- पराजितोऽहं नय अश्वरत्नम्, नाहं नीचयुद्धेन युध्ये, ततो देवस्तुष्टो भणितवान्- वृणुष्व वरम्, किं तुभ्यं ददामि?, वासुदेवेन भणितं- अशिवोपशमी भेरी देहि, तेन दत्ता, एषोत्पत्तिर्भेर्याः / तत्र सा षड्भिः षभिर्मासैः - चिंतेति। ताहे। // 173 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy