________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 174 // वज्जति, पच्चुप्पण्णा रोगा वाही वा उवसमंति, णवगा वि छम्मासे ण उप्पाजंति, जो सदं सुणेति / तत्थऽण्णदा आगंतुओ 0.2 उपवाणिअओ, सो अतीव दाहज्जरेण अभिभूतो भेरीपालयं भणइ-गेण्ह तुमं सयसहस्सं, मम एत्तो पलमेत्तं देहि, तेण लोभेण क्रमादिः, नियुक्ति: 136 दिण्णम्, तत्थ अण्णा चंदणथिग्गलिआ दिण्णा, एवं अण्णेणवि अण्णेणवि मग्गितो दिण्णं च, सा चंदणकंथा जाता, व्याख्यानअण्णदा असिवे वासुदेवेण ताडाविया, जाव तं चेव सभंण पूरेति, तेण भणिअं- जोएह भेरि, दिट्ठा कंथीकता, सो भेरि- विधी गोचन्दनवालो ववरोविओ, अण्णा भेरी अट्ठमभत्तेणाराहइत्ता लद्धा, अण्णो भेरिवालो कओ,सो आयरक्खेण रक्खति,सो पूड़तो कन्थाद्याः जो सीसो सुत्तत्थं चंदणकंथव्व परमतादीहिं। मीसेति गलितमहवा सिक्खितमाणी ण सो जोग्गो॥१॥ कंथीकतसुत्तत्थो सप्रतिपक्षाः (7) गुरूवि जोग्गो ण भासितव्वस्स / अविणासियसुत्तत्था सीसायरिया विणिहिट्ठा // 2 // 2 / दृष्टान्ताः / I इदानीं चेट्युदाहरणं- वसंतपुरे जुण्णसेट्ठिधूता, णवगस्स य सेट्ठिस्स धूआ, तासिं पीई, तहवि से अत्थि वेरो अम्हे एएहिं उव्वट्टिताणि, ताओ अण्णआ कयावि मन्जितुं गताओ, तत्थ जा सा णवगस्स धूआ, सा तिलगचोद्दसगेणं अलंकारेण वाद्यते, प्रत्युत्पन्ना रोगा व्याधयो वोपशाम्यन्ति, नवका अपि षट्सु मासेषु नोत्पद्यन्ते, यः शब्दं शृणोति / तत्रान्यदाऽऽगन्तुको वणिक्, सोऽतीव दाहज्वरेणाभिभूतो भेरीपालकं भणति- गृहाण त्वं शतसहस्रम्, ममैतस्मात् पलमात्र देहि, तेन लोभेन दत्तम्, तत्रान्या चन्दनथिग्गलिका दत्ता, एवमन्येनापि अन्येनापि मार्गितो दत्तं च, सा (भेरी) चन्दनकन्था जाता, अन्यदाऽशिवे वासुदेवेन ताडिता, यावत्तां सभामपि न पूरयति, तेन भणितं- पश्यत भेरीम, दृष्टा कन्थीकृता, स भेरीपालो व्यपरोपितः,3 अन्या भेर्यष्टमभक्तेनाराध्य लब्धा, अन्यो भेरीपालकः कृतः, स आत्मरक्षेण रक्षति, स पूजितः- यः शिष्यः सूत्रार्थं चन्दनकन्थामिव परमतादिभिः / मिश्रयति गलितमथवा शिक्षितमानी, न स योग्यः॥१॥ कन्थीकृतसूत्रार्थो गुरुरपि योग्यो न भाषितव्यस्य (अनुयोगस्य) / अविनाशितसूत्रार्थाः शिष्याचार्या विनिर्दिष्टाः // 2 // 0 वसन्तपुरे // 174 // जीर्णश्रेष्ठिदुहिता, नवकस्य च श्रेष्ठिनः दुहिता, तयोः प्रीतिः, तथापि तयोरस्ति वैरं वयमेतैरुद्वर्त्तितानि, ते अन्यदा कदाचिन्मङ्क्तुं गते, तत्र या सा नवकस्य दुहिता, सा8 तिलकचतुर्दशकेन अलङ्कारेणा- 25 कन्थाकया। + वालओ। * आदरेण। कथं व /