________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ अलंकिआ, सा आहरणाणि तडे ठवेत्ता उत्तिण्णा, जुण्णसेट्ठिधूआ ताणि गहाय पधाविता, सा वारेति, इतरी अक्कोसंती गता, ताए मातापितीणं सिटुं, ताणि भणंति- तुण्हिक्का अच्छाहि, णवगस्स धूआ ण्हाइत्ता णियगघरं गया, अम्मापिईहिं साहइ, तेहिं मग्गियं, ण देंति, राउले ववहारो, तत्थ णत्थि सक्खी, तत्थ कारणिया भणंति- चेडीओ वाहिजंतु, तेहिं वाहिता भणिता-जति तुज्झच्चयंता आविंध, ताहे सा जुण्णसेट्टिचेडीजं हत्थेतं पाए, ण जाणति, तंच से असिलिटुं, ताहे तेहिं णाअं- जहा एयाई इमीसे ण होंति, ताहे इतरी भणिआ- तुमे आविंध, ताए कमेण आविद्धं, सिलिटुंच से जायं, भणिया य- मेल्लाहि, ताए तहेव णिच्चं आमुचंतीए पडिवाडीए आमुक्कं, ताहे सो जुण्णसेट्ठी डंडितो। जहा सो एगभवि मरणं पत्तो, एवायरिओविजं अण्णत्थ तं अण्णहिं संघाडेति, अण्णवत्तव्वाओ अण्णत्थ परूवेति उस्सग्गादिआओ, एवं सो संसारदंडेण दंडिजति, तारिसस्स पासे ण सोतव्वं, जहा सा चेडी जसं पत्ता, एवं चेवायरिओजोण विसंवाएति, तेण अरि 0.2 उपक्रमादिः, नियुक्ति: 136 व्याख्यानविधौ गोचन्दनकन्धाद्याः सप्रतिपक्षाः (7) दृष्टान्ताः / // 175 // - लङ्कता, साऽऽभरणानि तटे स्थापयित्वाऽवतीर्णा, जीर्णश्रेष्ठिदुहिता तानि गृहीत्वा प्रधाविता, सा वारयति, इतराक्रोशन्ती गता, तया मातापितृभ्यां शिष्टम्, तौ . भणतः- तूष्णीका तिष्ठ, नवकस्य दुहिता स्नात्वा निजगृहं गता, मातापितृभ्यां कथयति, ताभ्यां मार्गितम्, न दत्तः, राजकुले व्यवहारः, तत्र नास्ति साक्षी, तत्र कारणिका भणन्ति- चेट्यौ व्याहियेताम्, तैर्व्याहृत्य भणिता- यदि तावकीनं तिलकचतुर्दशकं तदा परिधेहि, तदा सा जीर्णश्रेष्ठिचेटी यत् हस्ते (हस्तसम्बन्धि) तत् पादे (परिदधाति), न जानाति, तच्च तस्या अश्लिष्टम् , तदा तैति- यथैतान्यस्या न भवन्ति, तदेतरा भणिता- त्वं परिधेहि, तया क्रमेण परिहितम्, श्लिष्टं च तस्या 8 8जातम्, भणिता च- मुञ्च, तया तथैव नित्यमामुश्चन्त्या परिपाट्या आमुक्तम्, तदा स जीर्णश्रेष्ठी दण्डितः / यथा स एकभविकं मरणं प्राप्तः, एवमाचार्योऽपि यत् (सूत्र) अन्यत्र (उत्सर्गादौ) तद् अन्यत्र (अपवादादौ) संघातयति, अन्यवक्तव्यता अन्यत्र प्ररूपयति उत्सर्गादिकाः, एवं स संसारदण्डेन दण्ड्यते, तादृशस्य पार्श्वे न श्रोतव्यम्, यथा सा चेटी यशः प्राप्ता, एवमेवाचार्यो यो न विसंवादयति, तेनार्हता- वाहिता। + एते से। // 175 //