________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ हष्टान्ताः / हंताणं आणा कता भवति, तारिसस्स पासे सोयव्वं / एत्थ गाथा- अत्थाणत्थनिउत्ताऽऽभरणाणं जुण्णसेट्ठिधूअव्व। ण गुरू 0.2 उपविधिभणिते वा विवरीयनिओअओ सीसो॥१॥ सत्थाणत्थनिउत्ता ईसरधूआ सभूसणाणं व / होइ गुरू सीसोऽवि क्रमादिः, नियुक्ति: 136 विणिओअंतो जहा भणितं // 2 // 3 / श्रावकोदाहरणं पूर्ववत्- नवरमुपसंहारः- चिरपरिचितंपि ण सरति सुत्तत्थं सावगो व्याख्यानसूभज्जं व। जो ण सो जोग्गो सीसो गुरुत्तणं तस्स दूरेणं॥१॥४। बधिरगोदाहरणं पूर्ववदेव, उपसंहारस्तु गाथयोच्यते- विधौ अण्णं पुट्ठो अण्णं जो साहइ सो गुरू ण बहिरो व्व ।ण य सीसो जो अण्णं सुणेति अणुभासए अण्णं ॥१॥५।एवं गोधोदा- गोचन्दन कन्थाद्याः हरणोपसंहारोऽपि वक्तव्यः 6 / इदानीं टङ्कणकोदाहरणं- उत्तरावहे टंकणा णाम मेच्छा, ते सुवण्णेणं दक्खिणावहाइं भंडाई सप्रतिपक्षाः गेण्हंति, ते य परोप्परं भासंण जाणंति, पच्छा पुंजं करेंति, हत्थेण उ छाएंति, जाव इच्छा ण पूरति ताव ण अवणेति, पुण्णे अवणेति, एवं तेसिं इच्छियपडिच्छियववहारो एवं- अक्खेवनिण्णयपसंगदाणग्गहणाणुवत्तिणो दोवि।जोग्गा सीसायरिआ टंकणवणिओवमा एसा॥१॥७। इत्थमुक्तप्रकारेण गवादिषु द्वारेषु साक्षादभिहितार्थविपर्ययः-प्रतिपक्षः आचार्यशिष्ययोयथायोगं योजनीयः, स च योजित एवेति गाथार्थः॥१३६ // इदानीं विशेषतः शिष्यदोषगुणान् प्रतिपादयन्नाह - आज्ञा कृता भवति, तादृशस्य पार्श्वे श्रोतव्यम्। अत्र गाथे- अस्थानार्थनियोक्ता आभरणानां जीर्णश्रेष्ठिदुहितेव। न गुरु : विधिभणिते वा विपरीतनियोजकः | शिष्यः / / 1 / / स्वस्थानार्थनियोक्ता ईश्वरदुहिता स्वभूषणानामिव / भवति गुरु : शिष्योऽपिच विनियोगं तद (विनियोजयन्) यथा भणितम्। 2 / 0 चिरपरिचितावपि न 8 स्मरति सत्रार्थी श्रावकः स्वभार्यामिव / यो न स योग्यः शिष्यः गरुत्वं तस्य दरेण // 1 // 0 अन्यत्पृष्टोऽन्यत् यः कथयति स न गुरुर्बधिर इव / न च शिष्यो योऽन्य-8 च्छृणोत्यनुभाषतेऽन्यत् // 1 // 0 उत्तरापथे टङ्कणानामानो म्लेच्छाः, ते सुवर्णेन दक्षिणापथानि भाण्डानि गृह्णन्ति, ते च परस्परं भाषां न जानते, पश्चात् पुजं कुर्वन्ति, // 176 // हस्तेन त्वाच्छादयन्ति, यावदिच्छा न पूर्यते तावन्नापनयन्ति, पूर्णेऽपनयन्ति, एवं तेषां ईच्छितप्रतीच्छित (इप्सितप्रतीप्सित) व्यवहारः, एवं -8 आक्षेपनिर्णयप्रसङ्गदानग्रहणानुवर्त्तिनो द्वयेऽपि। योग्या आचार्यशिष्या टङ्कणवणिगुपमा एषा / / 1 // ॐ णो। म हत्थेण उच्छाडेति।+ मुक्तेन / -