SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 241 // वय नि०-पासो अरिट्ठनेमी सिजंसो सुमइ मल्लिनामो अ। पुव्वण्हे निक्खंता सेसा पुण पच्छिमण्हंमि॥२३२॥ 0.3 उपोद्घातनिगदसिद्धा इत्यलं विस्तरेण // गतमुपधिद्वारम्, तत्प्रसङ्गत एव चान्यलिङ्गकुलिङ्गार्थोऽपि व्याख्यात एव / इदानीं नियुक्तिः, 0.3.2 ग्राम्याचारद्वारावयवार्थं प्रतिपादयन्नाह द्वितीयद्वारम्, नि०-गामायारा विसया निसेविआ ते कुमारवजेहिं ६।गामागराइएसुव केसु विहारो भवे कस्स? // 233 // वीरजिनादि वक्तव्यताः। ग्राम्याचारा विषया उच्यन्ते, निषेवितास्ते कुमारव स्तीर्थकृद्भिः, ग्रामाकरादिषु वा केषु विहारो भवेत् कस्येति वाच्यमिति नियुक्तिः गाथार्थः // 233 // तत्र |228-232 दीक्षापरिवारो नि०- मगहारायगिहाइसु मुणओ खित्तारिएसु विहरिंसु। उसभो नेमी पासो वीरो अ अणारिएसुपि // 234 // सूत्रसिद्धा // गतं ग्राम्याचारद्वारम्, साम्प्रतं परीषहद्वारं व्याचिख्यासयाऽऽह उपधितप:नि०-उदिआ परीसहा सिंपराइआ ते अजिणवरिंदेहिं ७।नव जीवाइपयत्थे उवलभिऊणंच निक्खंता 8 // 235 // स्थानकालाः। नियुक्तिः उदिताः परीषहाः- शीतोष्णादयः, अमीषां पराजितास्ते च जिनवरेन्द्रैः सवैरेवेति // गतं परीषहद्वारम्, व्याख्याता चल 234-236 प्रथमद्वारगाथेति // साम्प्रतं च द्वितीया व्याख्यायते- तत्रापि प्रथमद्वारम्, आह च नव जीवादिपदार्थान् उपलभ्य च निष्क्रान्ताः, विहारादिः। आदिशब्दादजीवाश्रवबन्धसंवरपुण्यपापनिर्जरामोक्षग्रह इति गाथार्थः॥२३५॥गतंजीवोपलम्भद्वारम्, अधुना श्रुतोपलम्भादिद्वारार्थप्रतिपादनायाह नि०- पढमस्स बारसंग सेसाणिक्कारसंग सुयलंभो।पंच जमा पढमंतिमजिणाण सेसाण चत्तारि // 236 // नि०- पच्चक्खाणमिणं 10 संजमो अपढमंतिमाण दुविगप्पो। सेसाणंसामइओसत्तरसंगो असव्वेसिं 11 // 237 / /
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy