SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 240 // द्वितीयद्वारम्, नि०-सव्वेऽवि एगदूसेण निग्गया जिणवरा चउव्वीसं। न य नाम अण्णलिंगे नो गिहिलिंगे कुलिंगे वा 5 // 227 // 0.3 उपोद्घातसर्वेऽपि एकदूष्येण एकवस्त्रेण निर्गता जिनवराश्चतुर्विंशतिः, अपिशब्दस्य व्यवहितः सम्बन्धः, सर्वे यावन्तः खल्वतीता नियुक्तिः, जिनवरा अपिएकदूष्येण निर्गताः, किं पुनस्तन्मतानुसारिणः नसोपधयः?। ततश्चय उपधिरासेवितो भगवद्भिः ससाक्षादेवोक्तः, यः पुनर्विनेयेभ्यः स्थविरकल्पिकादिभेदभिन्नेभ्योऽनुज्ञातः स खलु अपिशब्दात् ज्ञेय इति, चतुर्विंशतीति संख्या भेदेन / वीरजिनादि वक्तव्यताः। वर्तमानावसर्पिणीतीर्थकरप्रतिपादिकेति ।गतमुपधिद्वारम्, इदानीं लिङ्गद्वारं-सर्वे तीर्थकृतः तीर्थकरलिङ्ग एव निष्क्रान्ताः, नियुक्तिः 226-227 न च नाम अन्यलिङ्गेन गृहस्थलिङ्गे कुलिङ्गेवा, अन्यलिङ्गाद्यर्थ उक्त एवेति गाथार्थः॥ 227 // इदानीं यो येन तपसा निष्क्रा दीक्षापरिवारो न्तस्तदभिधित्सुराह वय उपधितप:नि०-सुमई च निच्चभत्तेण निग्गओवासुपुज जिणो चउत्थेणं / पासो मल्लीवि अ अट्ठमण सेसा उ छटेणं // 228 // स्थानकालाः। सुमतिः तीर्थकरः, चेति निपातः, नित्यभक्तेन अनवरतभक्तेन निर्गतो निष्क्रान्तः, तथा वासुपूज्यो जिनश्चतुर्थेन, निर्गत इति नियुक्तिः 228-231 वर्त्तते, तथा पार्थो मल्लयपि चाष्टमेन, शेषास्तु ऋषभादयः षष्ठेनेति गाथार्थः // 228 // साम्प्रतमिहैव निर्गमनाधिकाराद्यो यत्र दीक्षापरिवारो येषूद्यानादिषु निष्क्रान्त इत्येतत्प्रतिपाद्यते उपधितप:नि०- उसभो अविणीआए बारवईए अरिट्ठवरनेमी। अवसेसा तित्थयरा निक्खंता जम्मभूमीसुं / / 229 / / नि०- उसभो सिद्धत्थवणंमि वासुपुज्जो विहारगेहंमि / धम्मो अवप्पगाए नीलगुहाए अमुणिनामा // 230 // नि०- आसमपयंमि पासो वीरजिणिंदो अनायसंडमि / अवसेसा निक्खंता, सहसंबवणंमि उज्जाणे॥२३१॥ एतास्तिस्त्रोऽपि निगदसिद्धा एव // इदानीं प्रसङ्गत एव निर्गमणकालं प्रतिपादयन्नाह स्थानकालाः। // 240 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy