________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 239 // साम्प्रतमधिकृतद्वारार्थानुपात्येव वस्तु प्रतिपादयन्नाह नि०-वीरं अरिट्ठनेमिं पास मल्लिं च वासुपुत्रं च / एए मुत्तूण जिणे अवसेसा आसि रायाणो॥२२१॥ नि०- रायकुलेसुऽविजाया विसुद्धवंसेसुखत्तिअकुलेसुं। न य इत्थि आभिसेआ कुमारवासंमि पव्वइआ॥२२२ // नि०-संती कुंथूअ अरो अरिहंता चेव चक्कवट्टी अ। अवसेसा तित्थयरा मंडलिआ आसि रायाणो / / 223 // एताः तिम्रोऽपि निगदसिद्धा एव, परित्यागद्वारानुपातिता तु राज्यं चोक्तलक्षणं विहाय प्रव्रजिता इत्येवं भावनीया // 221222-223 // गतं परित्यागद्वारम् , साम्प्रतं प्रत्येकद्वारं व्याचिख्यासुराह नि०- एगो भगवं वीरो पासो मल्ली अतिहि तिहि सएहिं / भयवंच वासुपुज्जो छहि पुरिससएहि निक्खंतो॥२२४॥ नि०- उग्गाणंभोगाणंरायण्णाणंच खत्तिआणंच / चउहि सहस्सेहुसभो सेसा उसहस्सपरिवारा / / 225 // एको भगवान् वीरः- चरमतीर्थकरः प्रव्रजितः, तथा पार्बो मल्लिश्च त्रिभिस्त्रिभिः शतैः सह, तथा भगवांश्च वासुपूज्यः षड्भिः पुरुषशतैः सह निष्क्रान्तः- प्रव्रजितः। तथा उग्राणां भोगानां राजन्यानां च क्षत्रियाणां च चतुर्भिः सहस्रैः सह ऋषभः, किं?, निष्क्रान्त इति वर्त्तते, शेषास्तु-अजितादयः सहस्रपरिवारा निष्क्रान्ता इति, उग्रादीनांचस्वरूपमधः प्रतिपादितमेवेति गाथार्थः॥ २२४-२२५॥साम्प्रतं प्रसङ्गतोऽत्रैव ये यस्मिन् वयसि निष्क्रान्ता इत्येतदभिधित्सुराह नि०- वीरो अरिट्ठनेमी पासो मल्ली अवासुपुज्जो / पढमवए पव्वइआ सेसा पुण पच्छिमवयंमि // 226 // निगदसिद्धैव / गतं प्रत्येकद्वारम्, साम्प्रतमुपधिद्वारप्रतिपादनायाहO न इच्छिआभिसेआ कुमारवासंमि पव्वआ इति मलयगिरिटीकायाम् / 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यता:। नियुक्तिः 221-225 कैः सह जिनानांदीक्षा। नियुक्ति: 226 दीक्षापरिवारो उपधितप:स्थानकालाः। // 239 //