SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 465 // न भवन्ति ईर्यादयः, ईरणमीर्या- गमनमित्यर्थः, इहे-कार्यं कर्म ई-शब्देन गृह्यते, कारणे कार्योपचाराद्, ईर्ष्या आदौ येषामात्मसंयमविराधनादीनां दोषाणां ते ईर्यादयो न भवन्ति, तथा गुणाश्च स्वाध्यायध्यानादयो भवन्ति, प्राप्तं तर्हि संयतस्यागमनमेव श्रेय इति तदपवादमाह- न चावस्थाने खलूक्तगुणसम्भवान्न गन्तव्यमेव, किन्तु गन्तव्वमवस्सं कारणंमि गन्तव्यं अवश्यं नियोगतः कारणे गुरुग्लानादिसम्बन्धिनि, यतस्तत्रागच्छतो दोषा इति, तथा च कारणे गच्छतः आवस्सिया होइ आवश्यिकी भवतीति गाथार्थः॥ आह-कारणेन गच्छतः किं सर्वस्यैवावश्यकी भवति उत नेति?, नेति, कस्य तर्हि?, उच्यते नि०-आवस्सियाउ आवस्सएहिंसव्वेहिंजुत्तजोगिस्स / मणवयणकायगुतिंदियस्स आवस्सिया होइ॥६९४ / / आवश्यिकीतु आवश्यकैः प्रतिक्रमणादिभिः सर्वैर्युक्तयोगिनो भवति,शेषकालमपि निरतिचारस्य क्रियास्थस्येति भावार्थः, तस्य च गुरुनियोगादिना प्रवृत्तिकालेऽपि मण इत्यादि पश्चार्द्ध मनोवाक्कायेन्द्रियैर्गुप्त इति समासः, तस्य, किं?- आवश्यिकी भवति, इन्द्रियशब्दस्य गाथाभङ्गभयाव्यवहितोपन्यासः, कायात्पृथगिन्द्रियग्रहणंप्राधान्यख्यापनार्थम्, अस्ति चायं न्याय:सामान्यग्रहणे सत्यपि प्राधान्यख्यापनार्थं भेदेनोपन्यासो यथा-ब्राह्मणा आयाता वशिष्टोऽप्यायात इति गाथार्थः ।उक्ताऽऽवश्यिकी, साम्प्रतं नैषेधिकी प्रतिपादयन्नाह नि०- सेनं ठाणंच जहिंचेएइ तहिं निसीहिया होइ / जम्हा तत्थ निसिद्धो तेणं तु निसीहिया होइ॥६९५॥ शेरतेऽस्यामिति शय्या- शयनीयस्थानं तांशय्यां स्थानं चे ति स्थानमूर्ध्वस्थानम्, कायोत्सर्गः, यत्र चेतयते चिती सज्ञाने 7 कारणात् प्र० 10 किमुच्यते प्र०। 0 नमुक्तं प्र० / 0.3 उपोद्धातनियुक्तिः, 0.3.5 पञ्चमद्वारम् , दशधासामाचारी। नियुक्तिः 691-693 आवश्यिकीनैषिधिक्योधंदे | प्रश्नः, अर्थक्यं, गुप्तस्येर्यादिमत: गमने आवश्यिकी। नियुक्ति: 695 शय्यादौ नषेधिकी निषिद्धात्मत्वात् आपृच्छाद्याः(४)। // 465 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy