SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 444 // नि०- किंमण्णे निव्वाणं अत्थि णस्थित्ति संसयो तुझं / वेयपयाण य अत्थंण याणसि तेसिमो अत्थो॥९८८॥६४०॥ 0.3 उपोद्धातकिं निर्वाणमस्ति नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिसमुत्थो वर्त्तते, शेषं पूर्ववत् / नियुक्तिः, 0.3.4 तानि चामूनि वेदपदानि- जरामर्थ्य वा एतत्सर्वं यदग्निहोत्रं तथा द्वे ब्रह्मणी वेदितव्ये, परमपरं च, तत्र परं सत्यं ज्ञानमनन्तं ब्रह्मेति, चतुर्थद्वारम्, गणधरएतेषां चायमर्थस्तव मतौ प्रतिभासते- अग्निहोत्रक्रिया भूतवधोपकारभूतत्वात् शबलाकारा, जरामय्यवचनाच्च तस्याः सदा वक्तव्यता। करणमुक्तम्, साचाभ्युदयफला, कालान्तरंच नास्ति यस्मिन्नपवर्गप्रापणक्रियारम्भ इति, तस्मात्साधनाभावान्नास्ति मोक्षः, नियुक्तिः 640-641 ततश्चामूनि मोक्षाभावप्रतिपादकानि, शेषाणि तु तदस्तित्वख्यापकानीत्यतः संशयः, तथा संसाराभावो मोक्षः, संसारश्च देवघोषः, तिर्यग्नरनारकामरभवरूपः, तद्भावानतिरिक्तश्चात्मा, ततश्च तदभावे आत्मनोऽप्यभाव एवेति कुतो मोक्षः?, तत्र वेदानां चार्थ / गणधरा (११)ऽऽगमः न जानासि, तेषामयमर्थः- जरामर्थ्य वा वाशब्दोऽप्यर्थे, ततश्च यावज्जीवमपि, न तु नियोगत इति, ततश्चापवर्गप्रापणक्रियारम्भकालास्तिताऽनिवार्य्या, न च संसाराभावे तदव्यतिरिक्तत्वात् आत्मनोऽप्यभावो युज्यते, तस्यात्मपर्यायरूपत्वात्, न च पर्यायनिवृत्तौ पर्यायिणः सर्वथा निवृत्तिरिति, तथा च हेमकुण्डलयोरनन्यत्वम्, न च कुण्डलपर्यायनिवृत्तौ हेम्नोऽपि सर्वथा निवृत्तिः, तथाऽनुभवात्, इत्थं चैतदङ्गीकर्त्तव्यम्, अन्यथा पर्यायनिवृत्तौ पर्यायिणः सर्वथा निवृत्त्यभ्युपगमे पर्यायान्तरानुपपत्तिः प्राप्नोति, कारणाभावात्, तदभावस्य च सर्वदाऽविशिष्टत्वात्, तस्मात्संसारनिवृत्तावप्यात्मनो भावात् / वस्तुस्वरूपो मोक्ष इति॥ नि०- छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं / सोसमणो पव्वइयो तिहि उसह खंडियसएहि // 641 // पूर्ववदेव ॥एकादशो गणधरः समाप्तः / / उक्ता गणधरसंशयापनयनवक्तव्यता। साम्प्रतमेतेषामेव वक्तव्यताशेषप्रतिपि तत्सशया:। // 444 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy