SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ पश्वकरूपा श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 40 // उच्यते, तत्र भावतच, ताकालतः ख्यानियतः मकालमा प्रति (1) साम्प्रतं यथाव्यावर्णितमतिभेदसंख्याप्रदर्शनद्वारेणोपसंहारमाह पीठिका नि०-आभिणिबोहियनाणे, अट्ठावीसइ हवन्ति पयडीओ। ०.१ज्ञानअस्य गमनिका- आभिनिबोधिकज्ञाने अष्टाविंशतिः भवन्ति प्रकृतयः प्रकृतयो भेदा इत्यनर्थान्तरम्, कथं?, इह व्यञ्जनावग्रहः नन्दी, चतुर्विधः, तस्य मनोनयनवर्जेन्द्रियसंभवात्, अर्थावग्रहस्तु षोढा, तस्य सर्वेन्द्रियेषु संभवात्, एवं ईहावायधारणा अपि प्रत्येक नियुक्ति: 16 सत्पदप्ररूषड्भेदा एव मन्तव्या इति, एवं संकलिता अष्टाविंशतिर्भेदा भवन्ति / आह-प्राग् अवग्रहादिनिरूपणायां अत्थाणं उग्गहणं पणादीनि इत्यादावेताः प्रकृतयः प्रदर्शिता एव, किमिति पुनः प्रदर्श्यन्ते?, उच्यते, तत्र सूत्रे संख्यानियमेन नोक्ताः, इह तुसंख्यानियमेन गत्यादीषु प्रतिपादनादविरोध इति / इदं च मतिज्ञानं चतुर्विधं-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यत सामान्यादेशेन मतिज्ञानी (20) मतिज्ञानसर्वद्रव्याणि धर्मास्तिकायादीनि जानीते, न विशेषादेशत इति, एवं क्षेत्रतो लोकालोकम्, कालतः सर्वकालम्, भावतस्तु स्योपसंहारः, औदयिकादीन् पञ्च भावानिति, सर्वभावानां चानन्तभागमिति / उक्तं मतिज्ञानम्, इदानीं अवसरप्राप्तं श्रुतज्ञानं प्रति प्रतिज्ञा पिपादयिषुराह गाथार्धस्य उपसंहारवाक्यस्य वा। 0 संक्षिप्ता विवृतिः। 0 नयनमनो 1-2-4-510 प्राग्वन् मनस इन्द्रियता। 9 गाथा (3)10 तृतीयगाथारूपे। अवग्रहादीनां संख्याभेदं प्रत्येकं विधाय न प्रतिपादिताः, व्यञ्जनार्थाभ्यामवग्रहस्य अर्थावग्रहेहावायधारणानां च यथावदिन्द्रियादिभेदेन सूत्रे प्रतिपादनाभावात् / 08 8 आदेसोत्ति पगारो ओघादेसेण सव्वदव्वाई ति (403) विशेषावश्यकवचनात् द्रव्यसामान्येन। न सर्वैर्विशेषरित्यर्थः, कियतां पुनः पर्यायाणामधिगमात् / OE धर्मास्तिकायादीनामाधार आद्योऽन्य इतरथा। (r) अतीतानागतवर्तमानरूपम् / (r) क्षेत्रादिष्वपि सामान्यादेशेनेत्यनुवर्तनीयम्, भावओ णं आभिणिबोहिअनाणी // 40 // आएसेणं सव्वे भावे जाणइ त्ति श्रीनन्दीसूत्रगतं वाक्यमालम्ब्येदम् / ®सर्वभावबोधेन सर्वज्ञत्वापत्तिर्या तद्वारणाय, मतिश्रुतयोर्निबन्धः सर्वद्रव्येष्वसर्वपर्यायेषु इति तत्त्वार्थे अ०१ सूत्रम् 27 आलम्ब्येदम्, सर्वपर्यायाणामनन्तभागं बुध्यते मतिज्ञानी, ज्ञानज्ञानिनोः कथञ्चिदभेदादेवं ज्ञानिद्वारा ज्ञानभेदानां कथनम्। श्रुतस्य
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy