________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ नन्दी, // 39 // इह यत्रावगाहस्तत् क्षेत्रमुच्यते, स्पर्शना तुततोऽतिरिक्ता अवगन्तव्या, यथेह परमाणोरेकप्रदेश क्षेत्रं सप्तप्रदेशाच स्पर्शनेति। पीठिका तथा कालद्वारं तत्रोपयोगमङ्गीकृत्य एकस्यानेकेषां चान्तर्मुहूर्त्तमात्र एव कालो भवति जघन्यत उत्कृष्टतश्च, तथा तल्लब्धि- ०.१ज्ञान पञ्चकरूपा मङ्गीकृत्य एकस्य जघन्येनान्तर्मुहूर्तमेव, उत्कृष्टतस्तु षट्षष्टिसागरोपमाण्यधिकानीति, वारद्वयं विजयादिषु गतस्य अच्युते वा वारत्रयमिति, नरभवकालाभ्यधिक इति, तत ऊर्ध्वमप्रच्युतेनापवर्गप्राप्तिरेव भवतीति भावार्थः, नानाजीवापेक्षया तु नियुक्तिः सर्वकाल एवेति, न यस्मादाभिनिबोधिकलब्धिमच्छून्यो लोक इति / इदानीं अन्तरद्वारं तत्रैकजीवमङ्गीकृत्य आभिनि 13-15 सत्पदप्ररूपबोधिकस्यान्तरं जघन्येनान्तर्मुहर्त्तम्, कथं?, इह कस्यचित् सम्यक्त्वं प्रतिपन्नस्य पुनस्तत्परित्यागे सति पुनस्तदावरण- णादीनि (9) कर्मक्षयोपशमाद् अन्तर्मुहूर्त्तमात्रेणैव प्रतिपद्यमानस्येति, उत्कृष्टतस्तु आशातनाप्रचुरस्य परित्यागे सति अपार्धपुद्गलपरावर्त गत्यादीषु (20) इति, उक्तंच-तित्थगरपवयणसुयं, आयरियं गणहरं महिड्डीयं। आसादितो बहुसो, अणंतसंसारिओ होई॥१॥तथा नानाजीवानपेक्ष्य मतिज्ञानअन्तराऽभाव इति। 'भाग इति द्वारं' तत्र मतिज्ञानिनः शेषज्ञानिनामज्ञानिनां चानन्तभागे वर्तन्ते इति / भावद्वारं इदानीम्, तत्र स्योपसंहारः, मतिज्ञानिनः क्षायोपशमिके भावे वर्त्तन्ते, मत्यादिज्ञानचतुष्टयस्य क्षायोपशमिकत्वात् / तथा अल्पबहुत्वद्वारं तत्राभिनि प्रतिज्ञा। बोधिकज्ञानिनांप्रतिपद्यमानपूर्वप्रतिपन्नापेक्षया अल्पबहुत्वविभागोऽयमिति, तत्र सद्भावे सति सर्वस्तोकाः प्रतिपद्यमानकाः, पूर्वप्रतिपन्नास्तु जघन्यपदिनस्तेभ्योऽसंख्येयगुणाः, तथोत्कृष्टपदिनस्तु एतेभ्योऽपि विशेषाधिका इति गाथावयवार्थः // 15 // Oअधिकेति / चत्वारो दिक्सत्का द्वावूर्वाधोदिक्कौ एकश्चावगाहस्थानमिति सप्तप्रदेशा स्पर्शना / 0 अनेकाभिनिबोधिकजीवानामपीदमेवोपयोगकालमानम्, केवलमिदमन्तर्मुहूर्त्तमपि बृहत्तरमवसेयं'इति विशेषावश्यकवृतौ। 0 वारा० 1-2-3-4-6 / 0 आसादेतो. 2-4 | 0 तीर्थकरं प्रवचनं श्रुतं आचार्य गणधरं. * महर्द्धिकम् (आमर्शोषध्यादिलब्धिमन्तं)। आशातयन् बहुशः अनन्तसंसारिको भवति / / 1 / / 0 भागद्वारात्पार्थक्यज्ञापनाय / श्रुतस्य // 39 //