SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ पशकरूपा श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 38 // अभवसिद्धिकास्तूभयशून्या इति 19 / चरम इति द्वारं चरमो भवो भविष्यति यस्यासौ अभेदोपचाराचरम इति, तत्र इत्थंभूताः पीठिका चरमाः पूर्वप्रतिपन्ना नियमतः सन्ति, इतरे तु भाज्याः, अचरमास्तूभयविकलाः, उत्तरार्धं तु व्याख्यातमेव / कृता सत्पद- ०.१ज्ञानप्ररूपणेति, साम्प्रतं आभिनिबोधिकजीवद्रव्यप्रमाणमुच्यते- तत्र प्रतिपत्तिमङ्गीकृत्य विवक्षितकाले कदाचिद् भवन्ति नन्दी , कदाचिन्नेति, यदि भवन्ति जघन्यत एको द्वौत्रयोवा, उत्कृष्टतस्तु क्षेत्रपल्योपमासंख्येयभागप्रदेशराशितुल्या इति, पूर्वप्रति- नियुक्तिः पन्नास्तु जघन्यतः क्षेत्रपल्योपमासंख्येयभागप्रदेशराशिपरिमाणा एव, उत्कृष्टतस्तु एभ्यो विशेषाधिका इति / उक्तंद्रव्यप्रमाणम्, 13-15 सत्पदप्ररूपइदानी क्षेत्रद्वारंतत्र नानाजीवान् एकजीवंचाङ्गीकृत्य क्षेत्रमुच्यते, तत्र सर्व एवाभिनिबोधिकज्ञानिनोलोकस्य असंख्येयभागे णादीनि (9) वर्त्तन्ते, एकजीवस्तु ईलिकागत्या गच्छन्नूवं अनुत्तरसुरेषु सप्तसु चतुर्दशभागेषु वर्त्तते, तेभ्यो वाऽऽगच्छन्निति, अधस्तु षष्ठी गत्यादीषु (20) पृथ्वीं गच्छंस्ततो वा प्रत्यागच्छन् पञ्चसु सप्तभागेषु इति, नातःपरमधः क्षेत्रमस्ति, यस्मात् सम्यग्दृष्टेः अधः सप्तमनरकगमनं मतिज्ञानप्रतिषिद्धमिति, आह- अधः सप्तमनरकपृथिव्यामपि सम्यग्दर्शनलाभस्य प्रतिपादितत्वात् आगच्छतः पञ्चसप्तभागाधिक- स्योपसंहारः, क्षेत्रसंभव इति, अत्रोच्यते, एतदप्ययुक्तम्, सप्तमनरकात्सम्यग्दृष्टेरागमनस्याप्यभावात्, कथं?, यस्मात् तत उद्धृतास्तिर्यक्ष्वे-2 प्रतिज्ञा। वागच्छन्तीति प्रतिपादितम्, अमरनारकाश्च सम्यग्दृष्टयो मनुष्येष्वेव, इत्यलं प्रसङ्गेन प्रकृतं प्रस्तुमः / स्पर्शनाद्वारं इदानीम्, जातिभव्यव्यवच्छेदः फलं द्वारपार्थक्यस्य। (r) आभिणिबोहियनाणं मग्गिज्जइ एसु ठाणेसु त्ति तृतीयगाथोत्तरार्धलक्षणम्। 0 स्त्वेतेभ्यो 2-4 स्तु तेभ्यो१08 यद्यपि द्वादशयोजनान्यलोकमुशन्ति तथापि न्यूनता तावती न विवक्षिताऽत्राल्पेति / अधोलोकस्य सप्त भागान् कृत्वेदमुक्तम्, पूर्व चतुर्दश लोकभागा अत्र त्वधोलोकभागा इत्यत्र विवक्षैव मानम्, भाष्यकारादिभिस्त्वत्रापि पञ्च चतुर्दशभागाः प्रत्यपादिषत सिद्धान्तकर्मग्रन्थोभयमतेनापि वान्तसम्यक्त्वानामेव सप्तमनरकगमनाभ्युपगमात्। गमनविषयशङ्काया अयुक्तता अपिना, यद्वा तत्क्षेत्रसंभवायोग्यता सम्यग्दृष्टेरागमनायोग्यता चेति ध्वनयितुम् / (c) अधिकक्षेत्रस्य परिग्रहोऽपिना / श्रुतस्य // 38
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy