SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 41 // नि०-सुयणाणे पयडीओ, वित्थरओ आवि वोच्छामि // 16 // पीठिका श्रुतज्ञानं पूर्वं व्युत्पादितं तस्मिन्, प्रकृतयो भेदा अंशा इति पर्यायाः, ताः विस्तरतः प्रपञ्चेन, चशब्दात् संक्षेपतश्च, अपिशब्दः | ०.१ज्ञान | पञ्चकरूपा संभावने, अवधिप्रकृतीश्च वक्ष्ये अभिधास्ये॥१६॥ इदानीं ता एव श्रुतप्रकृती: प्रदर्शयन्नाह नन्दी , नि०-पत्तेयमक्खराई, अक्खरसंजोग जत्तिआलोए। एवइया पयडीओ, सुयनाणे हुंति णायव्वा // 17 // | नियुक्ति: 16 सत्पदप्ररूएकमेकं प्रति प्रत्येकम्, अक्षराण्यकारादीनि अनेकभेदानि, यथा अकारः सानुनासिको निरनुनासिकश्च, पुनरेकैकस्त्रिधा- पणादीनि (9) | गत्यादीषु हस्वः दीर्घः प्लुतश्च, पुनरेकैकस्त्रिधैव- उदात्तः अनुदात्तः स्वरितश्च, इत्येवमकारः अष्टादशभेदः, इत्येवमन्येष्वपि इकारादिषु यथासंभवं भेदजालं वक्तव्यमिति / तथा अक्षराणां संयोगाअक्षरसंयोगाः संयोगाश्च व्यादयःयावन्तो लोके यथा घटपट इति / मतिज्ञान | स्योपसंहारः, व्याघ्रहस्ती इत्येवमादयः एते चानन्ता इति, तत्रापि एकैकः अनन्तपर्यायः, स्वपरपर्यायापेक्षया इति / आह-संख्येयाना | श्रुतस्य अकारादीनां कथं पुनरनन्ताः संयोगा इति, अत्रोच्यते, अभिधेयस्य पुद्गलास्तिकायादेरनन्तत्वात् भिन्नत्वाच्च, अभिधेयभेदे | प्रतिज्ञा | नियुक्ति: 17 च अभिधानभेदसिद्ध्या अनन्तसंयोगसिद्धिरिति, अभिधेयभेदानन्त्यं च यथा-परमाणुः, द्विप्रदेशिको, यावद् अनन्तप्रदेशिक | यावदक्षर संयोगं श्रुत0पूर्वव्युत्पादितं 1-2-4-510 नेदम् 2-4 / ®लवणे दीर्घाभावं सन्ध्यक्षराणां ह्रस्वाभावं व्यञ्जनानां ह्रस्वाद्यभावं चावेक्ष्य / 0 अक्षरसंयोगा अ० 1 प्रकृतिरिति। घटः पटः 1-2-4-510 इत्यादि 2-410 व्याघ्र 11 @ व्याघ्र स्त्री ४10मलयगिरीयायां वृत्तौ 'घटः पट इत्यादि व्याघ्रः स्त्रीत्येवमादि' इति। अत्राद्या उदाहरणे स्वरान्तरितः संयोगः द्वितीयस्मिंस्तु स्वरानन्तरित इति दृष्टान्तद्वयम्। (r) संयोगाः। (r) संयोगः।®जे लभइ केवलो से सवण्णसहिओ व पज्जवेऽयारो। // 41 // ते तस्स सपज्जाया, सेसा परपज्जवा सव्वे // 478 // चायसपज्जायविसेसणाइणा तस्स जमुवउज्जति / सधणमिवासंबद्धम्, भवन्ति तो पज्जवा तस्स / / 480 // इति (विशेषावश्यकवचनात् ) / (r) द्विपञ्चाशतः / ॐ विभिन्नत्वात् 2-4 -5 10 पदार्थशब्देन जगत्त्रयाभिधानवदभिन्नत्वे संयोगबहुत्वाभावादाह। (r) अन्यथा अभिधेयस्वरूपाख्यानानुपपत्तेः, अनेकार्थस्थले सांकेतिकस्थलेऽपि च न न भिन्नान्यभिधानानि / 8
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy