SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 42 // इत्यादि, तथैकत्रापि च अनेकाभिधानप्रवृत्तेः अभिधेयधर्मभेदा यथा- परमाणुः, निरंशो, निष्प्रदेशः, निर्भेदः, निरवयव पीठिका इत्यादि, न चैते सर्वथैकाभिधेयवाचका ध्वनय इति, सर्वशब्दानां भिन्नप्रवृत्तिनिमित्तत्वात्, इत्येवं सर्वद्रव्यपर्यायेषु ०.१ज्ञान पश्वकरूपा आयोजनीयमिति, तथा च सूत्रेऽप्युक्तं-अणंता गमा अणंता पज्जवा अमुमेवार्थं चेतस्यारोप्याह- एतावत्यः इयत्परिमाणाः नन्दी, प्रवृत्तिनिमित्तत्वात् इत्येवं सर्वप्रकृतयः श्रुतज्ञाने भवन्ति ज्ञातव्या इति गाथार्थः॥१७॥ इदानींसामान्यतयोपदर्शितानां अनन्तानां नियुक्ति: 18 श्रुतज्ञानप्रकृतीनां यथावद्भेदेन प्रतिपादनसामर्थ्य आत्मनः खलु अपश्यन्नाह श्रुतचतुर्दश भेदकथननि०- कत्तो मे वण्णेलं, सत्ती सुयणाणसव्वपयडीओ?। चउदसविहनिक्खेवं, सुयनाणे आवि वोच्छामि // 18 // प्रतिज्ञा। कुतो?, नैव प्रतिपादयितुम्, मे मम वर्णयितुं प्रतिपादयितुं शक्तिः सामर्थ्यम्, काः?- प्रकृतीः, तत्र प्रकृतयो भेदाः, सर्वाश्च / ताः प्रकृतयश्च सर्वप्रकृतयः, श्रुतज्ञानस्य सर्वप्रकृतयः श्रुतज्ञानसर्वप्रकृतय इति समासः, ताः कुतो मे वर्णयितुं शक्तिः?, कथं न शक्तिः?, इह ये श्रुतग्रन्थानुसारिणो मतिविशेषास्तेऽपि श्रुतमिति प्रतिपादिताः, उक्तं च- तेऽविय मईविसेसे, सुयणाणभंतरे / जाणताँश्चोत्कृष्टतः श्रुतधरोऽपि अभिलाप्यानपि सर्वान् न भाषते, तेषामनन्तत्वात् आयुषः परिमितत्वात् वाचः क्रमवृत्तित्वाचेति, अतोऽशक्तिः, ततः 'चतुर्दशविधनिक्षेपं निक्षेपणं निक्षेपो- नामादिविन्यासः, चतुर्दशविधश्चासौ निक्षेपश्चेति विग्रहस्तं श्रुतज्ञाने श्रुतज्ञानविषयम्, चशब्दात् श्रुताज्ञानविषयं च, अपिशब्दात् उभयविषयं च, तत्र श्रुतज्ञाने सम्यक्श्रुते, श्रुताज्ञाने विशिष्टैकशब्देनानेकाभिधेयाभिधानविचारमाश्रित्य, एकस्मिन्नपि वा वाच्येऽनन्ताभिधानाभ्युपगमनायैकत्रेत्यादि / धर्मभेदो 1-2-3-40 सूक्ष्मत्वसूक्ष्मायोगित्वापरपरमाणुसंयोगहीनत्वाविनाशित्वावयवानारब्धत्वादिना प्रवृत्तिः शब्दानामेषामत्र / 0 इह गमा अर्थगमा गृह्यन्ते, अर्थगमा नामार्थपरिच्छेदास्ते चानन्ताः इति / ॐ नन्दीवृत्तौ। नास्तीदं १-२-४-५।०(विशेषावश्यके 143) तानपि च मतिविशेषान् श्रुतज्ञानाभ्यन्तरे जानीहि। असंज्ञिनां वक्ष्यमाणत्वेऽपि नियमाभावात्संज्ञिनां सम्यक्श्रुतस्य न तद्गहणम् / // 42
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy