________________ 0.3.3 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 400 // समवसरण भा०- भवणवइवाणमंतरजोइसवासी विमाणवासीय।सविडिएसपरिसा कासी नाणुप्पयामहिमं॥११५॥ 0.3 उपोद्घातभवनपतिव्यन्तरज्योतिर्वासिनो विमानवासिनश्च सर्वा हेतुभूतया सपरिषदः कृतवन्तः ज्ञानोत्पत्तिमहिमामिति गाथार्थः॥ नियुक्तिः, साम्प्रतं समवसरणवक्तव्यतां प्रपञ्चतः प्रतिपादयन्नेतां द्वारगाथामाह तृतीयद्वारम्, नि०-समोसरणे केवइया रूव पुच्छ वागरेण सोयपरिणामे / दाणंच देवमल्ले मल्लाणयणे उवरि तित्थं ॥५४३॥दारगाहा॥ वक्तव्यता। समोसरणे त्ति समवसरणविषयो विधिर्वक्तव्यः, ये देवाः यत् प्राकारादि यद्विधं यथा कुर्वन्तीत्यर्थः / केवइय त्ति कियन्ति भाष्यः 115 सामायिकानि भगवति कथयति मनुष्यादयः प्रतिपद्यन्ते?, कियतो वा भूभागादपूर्वे समवसरणेऽदृष्टपूर्वेण वा साधुना नियुक्ति: 543 आगन्तव्यमिति / रूवत्ति भगवतो रूपं व्यावर्णनीयम्, पुच्छ त्ति किमुत्कृष्टरूपतया भगवतः प्रयोजनमिति पृच्छा कार्योत्तरं ज्ञानोत्पाद महिमा समवच वक्तव्यम्, कियन्तो वा युगपदेव हृद्गतं संशयं पृच्छन्तीति, वागरणं ति व्याकरणं भगवतो वक्तव्यम्, यथा युगपदेव सरणे विधिः, सङ्ख्यातीतानामपि पृच्छतां व्याकरोतीति, पुच्छावागरणं ति एकंवा द्वारम्, पृच्छाया व्याकरणं पृच्छाव्याकरणमित्येतद्वक्तव्यम्, सामायिक विधानरूपसोयपरिणामे त्ति श्रोतृषु परिणामः श्रोतृपरिणामः, स च वक्तव्यः, यथा- सर्वश्रोतृणां भागवती वाक् स्वभाषया परिणमत प्रश्नोत्तरश्रोतृइति / दाणं च त्ति वृत्तिदानं प्रीतिदानं च कियत् प्रयच्छन्ति चक्रवर्त्यादयः तीर्थकरप्रवृत्तिकथकेभ्य इति वक्तव्यम् / देवमल्ले | परिणामत्ति गन्धप्रक्षेपात् देवानां सम्बन्धि माल्यं देवमाल्यं - बल्यादि कः करोति कियत्परिमाणंचेत्यादि / मल्लाणयणे त्ति माल्यानयने वृत्तिदानदेव माल्यानयानि। यो विधिरसौ वक्तव्यः, उवरि तित्थं ति उपरीति पौरुष्यामतिक्रान्तायांतीर्थमिति-गणधरो देशनांकरोतीति गाथासमुदायार्थः। अवयवार्थं तु प्रतिद्वारं वक्ष्यामः / इयं च गाथा केषुचित्पुस्तकेषु अन्यत्रापि दृश्यते, इह पुनर्युज्यते, द्वारनियमतोऽसंमोहेन समवसरणवक्तव्यताप्रतीतिनिबन्धनत्वादिति // 543 // आह- इदंसमवसरणं किं यत्रैव भगवान् धर्ममाचष्टे तत्रैव नियमतो // 400 //