________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 401 // वक्तव्यता। भवत्युत नेत्याशङ्कापनोदमुखेन प्रथमद्वारावयवार्थं विवृण्वन्नाह 10.3 उपोद्धात नियुक्तिः, नि०- जत्थ अपुव्वोसरणंजत्थ व देवो महिड्डिओ एइ / वाउदयपुप्फवद्दलपागारतियं च अभिओगा॥५४४॥ 0.3.3 यत्र क्षेत्रे अपूर्वं समवसरणं भवति, अवृत्तपूर्वमित्यर्थः, तथा यत्र वा भूतसमवसरणे क्षेत्रे देवो महर्द्धिकः एति आगच्छति, तत्र तृतीयद्वारम् , समवसरणकिमित्याह-वातंरेण्वाद्यपनोदाय उदकवलंभाविरेणुसंतापोपशान्तये तथा पुष्पवलं क्षितिविभूषायै, वर्द्दलशब्द उदकपुष्पयोः प्रत्येकमभिसम्बध्यते, तथा प्राकारत्रितयं च सर्वमेतदभियोगमहन्तीत्याभियोग्याः- देवाः, कुर्वन्तीति वाक्यशेषः, अन्यत्र त्वनियम नियुक्तिः 544-546 इति गाथार्थः॥५४४॥ एवं तावत् सामान्येन समवसरणकरणविधिरुक्तः, साम्प्रतं विशेषेण प्रतिपादयन्नाह अवृत्तपूर्वे महर्द्धिकागमे नि०-मणिकणगरयणचित्तं भूमीभागंसमंतओ सुरभिं / आजोअणंतरेणं करेंति देवा विचित्तं तु // 545 // वासमवमणयः- चन्द्रकान्तादयः कनकं- देवकाञ्चनं रत्नानि- इन्द्रनीलादीनि, अथवा स्थलसमुद्भवा मणयः जलसमुद्भवानि / सरणरचना, प्राकारादिरत्नानि, तैश्चित्रम्, भूभागं समन्ततः सर्वासु दिक्षु सुरभिं सुगन्धिगन्धयुक्तम्, किं?- कुर्वन्ति देवा विचित्रंतु, किंपरिमाणमित्याह-विधिः, आद्यान्तआयोजनान्तरतो योजनपरिमाणमित्यर्थः, पुनर्विचित्रग्रहणं वैचित्र्यनानात्वख्यापनार्थम्, अथवा कुर्वन्ति देवा विचित्रं तु, पौरुष्योर्देशना, किंभूतं?- मणिकनकरत्नविचित्रमिति गाथार्थः॥ 545 // गणिदेशनायां गुणा विधिः, नि०-वेंटट्ठाइंसुरभिंजलथलयं दिव्वकुसुमणीहारिं। पइति समन्तेणंदसद्धवण्णं कुसुमवासं॥५४६॥ तज्ज्ञानं च। वृन्तस्थायि सुरभि जलस्थलजं दिव्यकुसुमनिर्हारि प्रकिरन्ति समन्ततः दशार्द्धवर्णं कुसुमवर्षम्, भावार्थः सुगमो, नवरं निर्हारिप्रबलो गन्धप्रसर इति गाथार्थः // 546 // // 401 //