________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 331 // तस्स य हेट्ठा ताणि से अट्ठिआणि निहणह, तेहिं अचिरेण कयं, तत्थ इंदसम्मो नाम पडियरगो कओ। ताहे लोगो पंथिगादि 0.3 उपोद्धातपेच्छइ पंडरट्ठिअगामं देवउलं च ताहे पुच्छंति अण्णे- कयराओ गामाओ आगता जाह वत्ति, ताहे भणंति- जत्थ ताणि नियुक्तिः, 0.3.2 अट्ठियाणि, एवं अट्ठिअगामो जाओ। तत्थ पुण वाणमंतरघरे जो रत्तिं परिवसति सो तेण सूलपाणिणा जक्खेण वाहेत्ता द्वितीयद्वारम्, पच्छा रत्तिं मारिज्जइ, ताहे तत्थ दिवसं लोगो अच्छति, पच्छा अण्णत्थ गच्छति, इंदसम्मोऽवि धूपं दीवगंच दाउंदिवसओ वीरजिनादि वक्तव्यता:। जाति / इतो य तत्थ सामी आगतो, दूतिजंतगामपासाओ,तत्थ यसव्वो लोगो एगत्थ पिंडिओ अच्छइ, सामिणा देवकुलिगो नियुक्ति:४६१ अणुण्णविओ, सो भणति- गामो जाणति, सामिणा गामो मिलिओ चेवाणुण्णविओ, गामो भणति- एत्थ न सक्का | इन्द्रागमः, पारणं, वसिउं, सामी भणइ- नवरं तुम्हे अणुजाणह, ते भणंति- ठाह, तत्थेक्केको वसहिं देइ, सामी णेच्छति, जाणति- जहेसो अभिग्रहाः संबुज्झिहितित्ति, ततो एगकूणे पडिमं ठिओ, ताहे सो इंदसम्मो सूरे धरेते चेव धूवपुप्फ दाउं कप्पडियकारोडिय सव्वे पलोइत्ता भणति-जाह मा विणस्सिहिह, तंपि देवजयं भणति-तुब्भेविणीध, मा मारिहिलिहिध, भगवं तुसिणीओ, सो | शूलपाणि प्रसंगः। REE तस्याधस्तात् तानि तस्यास्थीनि निहत, तैरचिरात् कृतम्, तत्र इन्द्रशर्मा नाम प्रतिचरकः कृतः। तदा लोकः पान्थादि पश्यति, पाण्डुरास्थिकग्राम देवकुलं च तदा पृच्छन्ति अन्ये कतरस्मात् ग्रामादागताः? यात वेति, तदा भणन्ति- यत्र तानि अस्थीनि, एवमस्थिकग्रामो जातः / तत्र पुनर्व्यन्तरगृहे यो रात्रौ परिवसति स तेन 8 शूलपाणिना यक्षेण वाहयित्वा पश्चाद् रात्रौ मार्यते, ततस्तत्र दिवसं(यावत्) लोकस्तिष्ठति, पश्चात् अन्यत्र गच्छति, इन्द्रशर्मापि धूपं दीपकं च दत्त्वा दिवसे याति / इतश्च | तत्र स्वामी आगतः, द्वितीयान्तग्रामपार्धात्, तत्र च सर्वो लोक एकत्र पिण्डितस्तिष्ठति, स्वामिना देवकुलिकोऽनुज्ञापितः, स भणति- ग्रामो जानाति, स्वामिना ग्रामो मिलित एवानुज्ञापितः, ग्रामो भणति- अत्र न शक्ता वसितुम्, स्वामी भणति -परं यूयमनुजानीत, ते भणन्ति- तिष्ठत, तत्रैकैको वसतिं दत्ते , स्वामी नेच्छति, जानाति- // 331 // यथैष संभोत्स्यत इति, तत एकस्मिन् कोणे प्रतिमां स्थितः, तदा स इन्द्रशर्मा सूर्ये ध्रियमाणे (सति) एव धूपपुष्पं दत्त्वा कार्पटिक-करोटिकान् सर्वान् प्रलोक्य भणतियात मा विनेशत, तमपि देवार्य भणति- यूयमपि निर्गच्छत, मा मारिध्वं (मृध्वं), भगवान् तूष्णीकः, स.