SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ उण्हेण तण्हाए छुहाए य परिताविज्जइ, वद्धमाणओय लोगो तेणंतेण पाणिअंतणंच वहति,नय तस्स कोइविदेइ,सोगोणो तस्स पओसमावण्णो, अकामतण्हाछुहाए य मरिऊणंतत्थेवगामे अग्गुजाणे सूलपाणीजक्खो उप्पण्णो, उवउत्तोपासतितं बलीवद्दसरीरं, ताहे रुसिओ मारिं विउव्वति, सो गामो मरिउमारद्धो, ततो अद्दण्णा कोउगसयाणि करेंति, तहवि ण ट्ठाति, ताहे भिण्णो गामो अण्णगामेसुसंकतो, तत्थावि न मुंचति, ताहे तेसिं चिंता जाता-अम्हेहिं तत्थ न नजइ-कोऽवि देवो वा दाणवोवा विराहिओ, तम्हा तहिंचेव वच्चामो, आगया समाणा नगरदेवयाए विउलं असणं पाणंखाइमंसाइमं उवक्खडावेंति, बलिउवहारे करेंता समंतओ उद्दमुहा सरणं सरणंति, जं अम्हेहिं सम्मं न चेट्ठिअंतस्स खमह, ताहे अंतलिक्खपडिवण्णो सो देवो भणति-तुम्हे दुरप्पा निरणुकंपा, तेणंतेण य एह जाह य, तस्स गोणस्स तणं वा पाणिवा न दिण्णं, अतो नत्थि भे मोक्खो, ततो ण्हाया पुप्फबलिहत्थगया भणंति-दिट्ठो कोवो पसादमिच्छामो, ताहे भणति- एताणि माणुसअहिआणि पुंजं काऊण उवरि देवउलं करेह, सूलपाणिं च तत्थ जक्खं बलिवइंच एगपासे ठवेह, अण्णे भणंति-तं बइल्लरूवं करेह, - तृषया क्षुधा च परिताप्यते, वर्धमानकश्च लोकः तेन मार्गेण पानीयं तृणं च वहति, न च तस्मै कश्चिदपि ददाति, स गौस्तस्य प्रद्वेषमापन्नः, अकामतृषा क्षुधा च मृत्वा तत्रैव ग्रामे अग्रोद्याने (अग्न्युद्याने) शूलपाणिर्यक्ष उत्पन्नः, उपयुक्तः पश्यति तत् बलीवईशरीरम्, तदा रुष्टो मारिं विकुर्वति, स ग्रामो मर्तुमारब्धः, ततोऽधृतिमुपगताः कौतुकशतानि कुर्वन्ति, तथापि न तिष्ठति (न विरमति), तदा भिन्नो ग्रामः अन्यग्रामेषु संक्रान्तः, तत्रापि न मुञ्चति, तदा तेषां चिन्ता जाता, अस्माभिस्तत्र न ज्ञायते कोऽपि देवो वा दानवो वा विराद्धः, तस्मात् तत्रैव व्रजामः, आगताः सन्तः नगरदेवतायै विपुलमशनं पानं खाद्यं स्वाद्यं उपस्कुर्वन्ति, बल्युपहारान् कुर्वन्तः समन्तत ऊर्ध्वमुखाः शरणं शरणमिति, यदस्माभिः सम्यग् न चेष्टितं तत् क्षमस्व, तदा अन्तरिक्षप्रतिपन्नः स देवो भणति- यूयं दुरात्मानो निरनुकम्पाः, तेन मार्गेणैव आगच्छत यात च, तस्मै गवे तृणं वा पानीयं वा न दत्तम्, अतो नास्ति भवतां मोक्षः, ततः, स्नाताः हस्तगतपुष्पबलिकाः भणन्ति- दृष्टः कोपः प्रसादमिच्छामः, तदा भणतिएतानि मानुषास्थीनि पुजं कृत्वा उपरि देवकुलं कुरुत, शूलपाणिं च तत्र यक्षं बलिवचैकपार्श्वे स्थापयत, अन्ये भणन्ति- तं बलीवर्दरूपं कुरुत, 2 | 0.3 उपोद्घातनियुक्तिः, | 0.3.2 | द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। | नियुक्ति: 461 | इन्द्रागमः, पारणं, | अभिग्रहाः (5) // 330 // शूलपाणि |प्रसंगः। // 330 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy