________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 329 // उडवे वासावासं ठिओ। पढमपाउसे य गोरूवाणि चारिं अलभंताणि जुण्णाणि तणाणिखायंति, ताणिय घराणि उबेल्लेंति, 0.3 उपोद्घातपच्छा ते वारेंति, सामीन वारेइ, पच्छा दूइज्जंतगा तस्स कुलवइस्स साहेति जहा एस एताणि न णिवारेति, ताहे सो कुलवती नियुक्तिः, 8 0.3.2 अणुसासति, भणति-कुमारवर ! सउणीवि ताव अप्पणिणेड्डु रक्खति, तुमं वारेज्जासि, सप्पिवासं भणति / ताहे सामी द्वितीय, अचियत्तोग्गहोत्तिकाउंनिग्गओ, इमे य तेण पंच अभिग्गहागहीआ, तंजहा-अचियत्तोग्गहेन वसियव्वं 1 निच्चंवोसट्टकाएण वीरजिनादि वक्तव्यताः। मोणेणं 3 पाणीसु भोत्तव्वं 4 गिहत्थो न वंदियव्वो नऽब्भुटेतव्वो 5, एते पंच अभिग्गहा। तत्थ भगवं अद्धमासं अच्छित्ता नियुक्ति: 461 तओ पच्छा अद्वितगामं गतो। तस्स पुण अट्ठिअगामस्स पढमं वद्धमाणगं नाम आसी,सो य किह अट्ठियग्गामो जाओ?, |इन्द्रागमः, धणदेवो नाम वाणिअओ पंचहिं धुरसएहिं गणिमधरिममेजस्स भरिएहिं तेणंतेण आगओ, तस्स समीवे य वेगवती नाम पारणं, अभिग्रहाः नदी, तं सगडाणि उत्तरंति, तस्स एगो बइल्लो सो मूलधुरे जुप्पति, तावच्चएण ताओ गड्डिओ उत्तीण्णाओ, पच्छा सो पडिओ छिन्नो, सो वाणिअओ तस्स तणपाणिअंपुरओ छड्डेऊण तं अवहाय गओ। सोऽवि तत्थ वालुगाए जेट्ठामूलमासे अतीव शूलपाणि प्रसंगः। - उटजे वर्षावासं स्थितः। प्रथमप्रावृषि च गावः चारिमलभमाना जीर्णानि तृणानि खादन्ति, तानि च गृहाणि उद्वेलयन्ति, पश्चात्ते वारयन्ति, स्वामी न वारयति, पश्चाद् / द्वितियान्तकाः तस्मै कुलपतये कथयन्ति- यथा एष एता न निवारयति, तदा स कुलपतिरनुशास्ति, भणति- कुमारवर! शकुनिरपि तावदात्मीयं नीडं रक्षति, त्वं वारये, सपिपासं भणति / तदा स्वामी अप्रीतिकावग्रह इतिकृत्वा निर्गतः, इमे च तेन पञ्च अभिग्रहा गृहीताः, तद्यथा- अप्रीतिकावग्रहे न वसनीयम्, नित्यं व्युत्सृष्टकायेन, मौनेन, पाण्योर्भोक्तव्यम्, गृहस्थो न वन्दयितव्यः, नाभ्युत्थातव्यः, एते पञ्च अभिग्रहाः। तत्र भगवान् अर्धमासं स्थित्वा ततः पश्चात् अस्थिकग्रामं गतः, तस्य पुनरस्थिकग्रामस्य प्रथमं वर्धमानकं नामासीत्, स च कथमस्थिकग्रामो जातः?, धनदेवो नाम वणिक् पञ्चभिडूं:शतैः गणिमधरिममेयै तैस्तेन मार्गेण आगतः, तस्य समीपे च वेगवती // 329 // नाम नदी, तां शकटानि उत्तरन्ति, तस्य एको बलीवर्दः स मूलधुरि योज्यते, तदीयेन (वीर्येण) ता गन्त्र्य उत्तीर्णाः, पश्चात्स छिनः पतितः, स वणिक् तस्य तृणपानीयं पुरतस्त्यक्त्वा तं अपहाय गतः। सोऽपि तत्र वालुकायां ज्येष्ठामूलमासे अतीवोष्णेन + मढे प्र०। रक्खंति प्र०।