SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक सन्निवेसे बहुले माहणे, तेण महुघयसंजुत्तेण परमण्णेण पडिलाभिओ, तत्थ पंच दिव्वाईपाउन्भूयाई। अमुमेवार्थमुपसंहरन्नाह 0.3 उपोद्धातनियुक्तिनि०- गोवनिमित्तं सक्कस्स आगमो वागरेइ देविंदो। कोल्लाबहुले छट्ठस्स पारणे पयस वसुहारा // 461 // नियुक्तिः, भाष्य 0.3.2 श्रीहारि० | ताडनायोद्यतगोपनिमित्तं प्रयुक्तावधेः शक्रस्य देवराजस्य, किं?, आगमनं आगमः अभवत्, विनिवार्य च गोपं वागरेइ द्वितीयद्वारम्, वृत्तियुतम् देविंदो त्ति भगवन्तमभिवन्द्य व्याकरोति अभिधत्ते देवेन्द्रो- भगवन्! तवाहं द्वादश वर्षाणि वैयावृत्त्यं करोमीत्यादि, वागरिंसु वीरजिनादिभाग-१ वक्तव्यता:। / / 328 // वा पाठान्तरम्, व्याकृतवानिति भावार्थः, सिद्धार्थं वा तत्कालप्राप्तं व्याकृतवान् देवेन्द्रः- भगवान् त्वया न मोक्तव्य इत्यादि। नियुक्ति: 461 गते देवराजे भगवतोऽपि कोल्लाकसन्निवेशे बहुलो नाम ब्राह्मणः षष्ठस्य तपोविशेषस्य पारणके, किं?, पयस इति पायसं इन्द्रागमः, पारणं, समुपनीतवान्, वसुधारे ति तद्गृहे वसुधारा पतितेति गाथाक्षरार्थः॥कथानकं- तओसामी विहरमाणो गओ मोरागं सन्निवेसं, | अभिग्रहाः तत्थ मोराए दुइज्जंता नाम पासंडिगिहत्था, तेसिं तत्थ आवासो, तेसिं च कुलवती भगवओ पिउमित्तो, ताहे सो सामिस्स (5) शूलपाणिसागएण उवढिओ, ताहे सामिणा पुव्वपओगेण बाहा पसारिआ, सो भणति-अत्थि घरा, एत्थ कुमारवर! अच्छाहि, तत्थ प्रसंगः। सामी एगराइवसित्ता पच्छा गतो, विहरति, तेण य भणियं-विवित्ताओ वसहीओ, जड़ वासारत्तो कीरइ, आगच्छेज्जह अणुग्गहीया होजामो। ताहे सामी अट्ठ उउबद्धिए मासे विहरेत्ता वासावासे उवागते तं चेव दूइज्जंतयगामं एति, तत्थेगंमि। सन्निवेशे बहलो ब्राह्मणः, तेन मधुघतसंयुक्तेन परमान्नेन प्रतिलम्भितः, तत्र पञ्च दिव्यानि प्रादुर्भूतानि / 0 ततः स्वामी विहरन गतो मोराकं सन्निवेशम, तत्र मोराके दूइज्जन्ता (द्वितीयान्ता) नाम पाषण्डिनो गृहस्थाः, तेषां तत्रावासः, तेषां च कुलपतिः भगवतः पितुः मित्रम्, तदा स स्वामिनं स्वागतेन उपस्थितः, तदा स्वामिना 8 // 328 // पूर्वप्रयोगेण बाहुः प्रसारितः, स भणति- सन्ति गृहाणि, अत्र कुमारवर ! तिष्ठ, तत्र स्वामी एकां रात्रि उषित्वा पश्चाद्गतः, विहरति, तेन च भणितं- विविक्ता वसतयः,8 यदि वर्षारात्रः क्रियते, आगमिष्यः अनुगृहीता अभविष्याम / तदा स्वामी अष्टौ ऋतुबद्धान् मासान् विहृत्य वर्षावासे उपागते तमेव द्वितीयान्तकग्राममेति, तत्रैकस्मिन् 82 उवग्गे प्र०।
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy