________________ | 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 327 // सो आगओ, ते पेच्छइ तत्थेव निविटे, ताहे आसुरुत्तो एएण दामएण आहणामि, एएण मम एए हरिआ, पभाए घेत्तूण 0.3 उपोद्धातवच्चिहामित्ति / ताहे सक्को देवराया चिंतेइ- किं अज्ज सामी पढमदिवसे करेइ?, जाव पेच्छड़ गोवं धावंतं, ताहे सो तेण | नियुक्तिः, थंभिओ, पच्छा आगओ तं तज्जेति-दुरप्पा ! न याणसि सिद्धत्थरायपुत्तो एस पव्वइओ। एयंमि अंतरे सिद्धत्थो सामिस्स। द्वितीयद्वारम्, वीरजिनादिमाउसियाउत्तो बालतवोकम्मेणं वाणमन्तरो जाएल्लओ, सो आगओ। ताहे सक्को भणइ- भगवं! तुब्भ उवसग्गबहुलं, अहं वक्तव्यताः। बारस वरिसाणि तुन्भं वेयावच्च करेमि, ताहे सामिणा भणिअं- न खलु देविंदा! एवं भूअंवा(भव्वं वा भविस्सं वा) जण्णं भाष्यः 111 अरहंता देविंदाण वा असुरिंदाण वा निस्साए कट्ट केवलनाणं उप्पाडेंति, सिद्धिं वा वच्चंति, अरहंता सएण उट्ठाणबलविरिय- विहारः। पुरिसकारपरक्कमेणं केवलनाणं उप्पाडेंति। ताहे सक्केण सिद्धत्थो भण्णइ - एस तव नियल्लओ, पुणो य मम वयणं-सामिस्स जो परं मारणंतिअंउवसग्गं करेइ तं वारेजसु, एवमस्तु तेण पडिस्सुअं, सक्को पडिगओ, सिद्धत्थो ठिओ। तद्दिवसं सामिस्स छट्ठपारणयं, तओ भगवं विहरमाणो गओ कोल्लागसण्णिवेसे, तत्थ य भिक्खट्ठा पविट्ठो बहुलमाहणगेहं, जेणामेव कुल्लाए / स आगतः, तौ पश्यति तत्रैव निविष्टौ, तदा क्रुद्ध एतेन दाम्नाऽऽहन्मि, एतेन मम एतौ हृतौ, प्रभाते गृहीत्वा व्रजिष्यामीति। तदा शक्रो देवराजश्चिन्तयति- किमद्य स्वामी प्रथमदिवसे करोति, यावत्पश्यति गोपं धावन्तम्, तदा स तेन स्तम्भितः, पश्चादागतस्तं तर्जयति- दुरात्मन्! न जानीषे सिद्धार्थराजपुत्र एष प्रव्रजितः / एतस्मिन्नन्तरे | 8 सिद्धार्थः स्वामिनः मातृष्वस्रेयः बालतपःकर्मणा वानमन्तरी जातोऽभवत्, स आगतः / तदा शक्रो भणति-भगवन् ! तव उवसर्गबहुलं (श्रामण्यं) अहं द्वादश वर्षाणि8 तव वैयावृत्त्यं करोमि, तदा स्वामिना भणितं- न खलु देवेन्द्र! एतद्भूतं वा 3 (भवति वा भविष्यति वा) यद् अर्हन्तः देवेन्द्राणां वा असुरेन्द्राणां वा निश्रया कृत्वा 4 // 327 // केवलज्ञानमुत्पादयन्ति, सिद्धिं वा व्रजन्ति, अर्हन्तः स्वकेन उत्थानबलवीर्यपुरुषकारपराक्रमेण केवलज्ञानमुत्पादयन्ति। तदा शक्रेण सिद्धार्थो भण्यते- एष तव निजकः, पुनश्च मम वचनं-स्वामिनः यः परं मारणान्तिकमुपसर्ग करोति तं वारयेः / तेन प्रतिश्रुतम्, शक्रः प्रतिगतः, सिद्धार्थः स्थितः। तद्दिवसं स्वामिनः षष्ठपारणकम्, ततोल भगवान् विहरन् गतः कोल्लाकसन्निवेशे, तत्र च भिक्षार्थं प्रविष्टः बहुलब्राह्मणगृहम्, यत्रैव कुल्लाक--