________________ पश्वकरूपा श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 84 // ध्याद्याः(१६) प्रतिपादनायाह पीठिका नि०- आमोसहि विप्योसहि खेलोसहि जल्लमोसही चेव।संभिन्नसोउनुमइ, सव्वोसहिचेव बोद्धव्वो॥६९॥ ०.१ज्ञाननि०-चारणआसीविस केवली यमणनाणिणो य पुव्वधरा / अरहंत चक्कवट्टी, बलदेवा वासुदेवाय // 7 // नन्दी, - आमर्शनमामर्शः, संस्पर्शनमित्यर्थः, स एवौषधिर्यस्यासावामौषधिः- साधुरेव संस्पर्शनमात्रादेव व्याध्यपनयनसमर्थ नियुक्तिः 69-70 इत्यर्थः,लब्धिलब्धिमतोरभेदात् स एवामर्शलब्धिरिति,एवं विट्खेलजल्लेष्वपि योजना कर्त्तव्येति, तत्र विड् उच्चारः खेलः आम(षश्लेष्मा जल्लो मल इति, भावार्थः पूर्ववत्, सुगन्धाश्चैते भवन्ति / तथा यः सर्वतः शृणोति स संभिन्नश्रोता, अथवा श्रोतांसि लब्धयः। इन्द्रियाणि संभिन्नान्येकैकशः सर्वविषयैरस्य परस्परतो वेति संभिन्नश्रोताः, संभिन्नान् वा परस्परतो लक्षणतोऽभिधानतश्च सुबहूनपिशब्दान् शृणोति संभिन्नश्रोता, एवं संभिन्नश्रोतृत्वमपिलब्धिरेव / तथा ऋज्वी मतिः ऋजुमतिः सामान्यग्राहिकेत्यर्थः, मनःपर्यायज्ञानविशेषः, अयमपि च लब्धिविशेष एव, लब्धिलब्धिमतोश्चाभेदात् ऋजुमतिः साधुरेव / तथा सर्व एव विण्मूत्रकेशनखादयो विशेषाः खल्वौषधयो यस्य, व्याध्युपशमहेतव इत्यर्थः, असौ सौषधिश्च, एवमेते ऋद्धिविशेषा बोद्धव्या / इति गाथार्थः॥ 69 // अतिशयचरणाच्चारणाः, अतिशयगमनादित्यर्थः, ते च द्विभेदाः- विद्याचारणा जङ्गाचारणाच, तत्र O०ओसही। ॐ सो य उजु० सोउ उज्जु / (c) बोद्धव्वा। 0 रोगापनयनबुद्ध्येतिम० श्रीहेमचन्द्रपादाः 6 मूत्रपुरीषयोरवयवो विप्रुडुच्यते, अन्ये त्वाहुः- विड् उच्चारः प्रेति प्रश्रवणमिति, म० श्रीहेमचन्द्रपादाः (विप्नुडौषधिः)। 0 चकाराद्विडादीनां व्याध्यपनयनसाहचर्यम्। 0 बिडादयः। 0 सर्वैरेव शरीरदेशैरिति म.8 श्रीहेमचन्द्रपादाः। सर्वाणीन्द्रियाणि सर्वविषयान् प्रत्येकं विदन्ति। परस्परं श्रोत्रचक्षुषी रूपशब्दविषयौ वित्तो यथैवमन्येष्वपि परस्परविषयज्ञानम्। (r) द्वादशयोजनचक्रवर्त्तिकटकस्य युगपद् ब्रुवाणस्य तत्तूर्यसंघातस्य वा युगपदास्फाल्यमानस्य / B // 84 //