SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक अमच्चेण भणिअं-राय! तुब्भेहिंचेव, कहिं चिअ?, अवलोयणाए, अहियपरितुट्टेणं संवडणा कया। एसविअ अप्पसत्थ- 0.2 उपनियुक्तिभावोवक्कमोत्ति / उक्तः अप्रशस्तः, इदानी प्रशस्त उच्यते- तत्र श्रुतादिनिमित्तं आचार्यभावोपक्रमः प्रशस्त इति, आह क्रमादिः, भाष्य आवश्यकश्रीहारि० व्याख्याङ्गप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधानमनर्थकमिति, न, तस्यापि व्याख्याङ्गत्वात्, उक्तं च- गुर्वायत्ता निक्षेपाः वृत्तियुतम् यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि / तस्माद्र्वाराधनपरेण हितकाङ्गिणा भाव्यम् // 1 // तथा च भाष्यकारेणाप्यभ्यधायि- आवश्यैकाभाग-१ र्थिकानि 10, गुरचित्तायत्ताई वक्खाणंगाई जेण सव्वाइं। जेण पुण सुप्पसण्णं होइ तयं तं तहा कजं // 1 // आगारिंगियकुसलं जदि सेयं वायसं वए // 100 // अर्थाधिकारः, पुज्जा। तहविय सिं नवि कूडे विरहमि अ कारणं पुच्छे // 2 // णिवपुच्छिएण भणिओ गुरुणा गंगा कओमुही वहइ? / संपाइयवं सीसो सभेदा उपक्रम निक्षेपानुगमाः, जह तह सव्वत्थ कायव्वं // 3 // इत्यादि। आह- यद्येवं गुरुभावोपक्रम एवाभिधातव्यो न शेषा :, निष्प्रयोजनत्वात्, न, उपोद्घातगुरुचित्तप्रसादनार्थमेव तेषामुपयोगित्वात्, तथा च देशकालावपेक्ष्य परिकर्मनाशौ द्रव्याणांउदकौदनादीनां आहारादिकार्येषु / निर्युक्तौ। कुर्वन् विनेयो गुरोर्हरति चेत इति / अथवोपक्रमस्य साम्यात् प्रकृते निरुपयोगिनोऽपि अन्यत्र उपयोक्ष्यन्त इत्युपन्यस्तत्वाददोष इत्यलं विस्तरेण / उक्त इतरः, इदानीं शास्त्रीय उच्यते- असावपि षड्डिध एव, तद्यथा-आनुपूर्वी 1 नाम 2 प्रमाणं 3 वक्तव्यता 4 अर्थाधिकारः 5 समवतार 6 इति / तत्रानुपूर्वी नामस्थापनाद्रव्यक्षेत्रकालगणनोत्कीर्तनसंस्थानसामाचारी वभेदभिन्ना अमात्येन भणितम्, राजन्! युष्माभिः, कथमेव, अवलोकनया, अधिकपरितुष्टेन संवर्धना कृता, एषोऽपि चाप्रशस्तभावोपक्रम इति। 0 कहिए। 0 संवट्ठणा। SO०अप्पसत्थो भा०10 कुसला। गुरुचित्तायत्तानि, व्याख्यानाङ्गानि येन सर्वाणि / येन पुनः सुप्रसन्नं भवति तत् तत्तथा कार्यम् / 1 / आकारेङ्गितकुशलं यदि // 100 // श्वेतं वायसं वदेयुः पूज्याः / तथापि च तस्य (वचनं) नैव कूटयेत्, विरहे च कारणं पृच्छेत् / 2 / नृपपृष्टेन भणितो गुरुणा गङ्गा कुतोमुखी वहति?। संपादितवान् शिष्यो। यथा तथा सर्वत्र कार्यम् / 3 / विशेषावश्यके गाथाः 931-933-934) / 0 द्रव्याधुपक्रमाः सचित्ताचित्ताधुपक्रमा वा (क्षेत्रस्योपाश्रयादेरुपलेपनादिना कालस्य मुहूर्तादेः शिष्यदीक्षादौ घटिकादिना विशे०)। 0 समाचारी।
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy