________________ ०.२उप. श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 99 // जा एवं करेसि, तीए मायाए कथितं, पच्छा कहवि अणुगमिओ, एस अम्ह कुलधम्मोत्ति, धूआय भणिआ जहा देवतस्स तस्स तहा वट्टिजासि,मा छड्डेहित्ति // एगम्मि नगरे चउसट्ठिकलाकुसला गणिया, तीए परभावोवक्कमणनिमित्तं रतिघरंमि सव्वाओ क्रमादिः, आवश्यकपगईओ णियणियवावारं करेमाणीओ आलिहावियाओ, तत्थ य जो जो वड्डइमाई, सो सो निययसिप्पं पसंसति, णाय | निक्षेपाः भावोय सुअणुयत्तो भवइ, अणुयत्तिओय उवयारंगाहिओखलुखद्धं दव्वजातं वियरेइत्ति एसविअअपसत्थो भावोवक्कमो॥ आवश्यैका र्थिकानि 10, एगंमि णगरे कोई राया अस्सवाहणियाए सहामच्चेणं निग्गओ, तत्थ से आसेण वच्चन्तेण खलिणे काईया वोसिरिआ, अर्थाधिकारः, खिल्लरं बद्धं, तं च पुढवीए थिरत्तणओ तहट्ठियं चेव रण्णा पडिनियत्तमाणेण सुइरं निज्झाइयं, चिंतियं च णेण- इह तलागं सभेदा उपक्रम सोहणं हवइत्ति, न उण वुत्तं, अमच्चेण इंगियागारकुसलेण रायाणमणापुच्छिय महासरंखणाविअंचेव, पालीए आरामा से | निक्षेपानुगमाः, उपोद्धातपवरा कया, तेणं कालेणं रण्णा पुणरवि अस्सवाहणिआए गच्छंतेण दिटुं, भणियं च णेण- केण इमं खणाविअं? | निर्युक्तौ। यैवं करोषि, तया मात्रे कथितम्, पश्चात् कथमपि अनुनीतः, एषः अस्माकं कुलधर्म इति, दुहिता च भणिता यथा दैवतस्य तथा तस्य वर्तेथाः, मा त्याक्षीत् इति // एकस्मिन्नगरे चतुष्पष्टिकलाकुशला गणिका, तया परभावोपक्रमणनिमित्तं रतिगृहे सर्वाः प्रकृतयो निजनिजव्यापार कुर्वत्य आलेखिताः, तत्र च यो यो वर्धक्यादिः, स &स निजकं शिल्पं प्रशंसति, ज्ञातभावश्च स्वनुवर्तनीयो भवति, अनुवृत्तश्च उपचारं ग्राहितः प्रचुरं प्रचुरं द्रव्यजातं वितरतीति एषोऽपि चाप्रशस्तो भावोपक्रमः॥ एकस्मिन्नगरे / कश्चिद्राजाऽश्ववाहनिकया सहामात्येन निर्गतः, तत्र तस्याश्वेन व्रजता विषमभूमौ कायिकी (प्रश्रवणं) व्युत्सृष्टा, पल्वलं बद्धं (जातं), तच्च पृथव्याः स्थिरत्वात् / तथास्थितमेव राज्ञा प्रतिनिवर्तमानेन सुचिरं निर्ध्यातम्, चिन्तितं चानेन, इह तटाकः शोभनो भवति इति, न पुनरुक्तम्, अमात्येन इङ्गिताकारकुशलेन राजानमनापृच्छ्य। महत्सरः खानितमेव, पाल्यां आरामास्तस्य प्रवराः कृताः, तस्मिन्काले पुनरप्यश्ववाहनिकया गच्छता दृष्टम्, भणितं चानेन केनेदं खानितम्, 20 तहा एयस्स। 08 // 99 // एइ व०। 0 एसोवि। कोवि / ७य। तेणं समएणं। 7 एयं /