SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 101 // दशप्रकारा, तस्यां यथासंभवतःसमवतारणीयमिदम्, विशेषतस्तूत्कीर्त्तनगणनानुपूर्वीद्वय इति, उत्कीर्तना-संशब्दनायथासामायिकंचतुर्विंशतिस्तव इत्यादि, गणनं परिसंख्यानं- एकंद्वे त्रीणि चत्वारीत्यादि,साच गणनानुपूर्वी त्रिप्रकारा पूर्वपश्चादनानुपूर्वीभेदभिन्ना, तत्र सामायिक पूर्वानुपूर्व्या प्रथमम्, पश्चानुपूर्व्या षष्ठम्, अनानुपूर्व्या त्वनियतं क्वचित्प्रथमं क्वचिद्वितीयं इत्यादि / तत्रानानुपूर्वीणामयं करणोपायः- एकाघेकोत्तरा विवक्षितपदानां स्थापना क्रियते, तत्र पदत्रयस्थापनैव 123 तावत्संक्षेपतः प्रदर्श्यते-सामायिकंचतुर्विंशतिस्तवः वन्दनाध्ययनमिति।अत्र पुव्वाणुपुब्वि हेडा, समयाभेएणकुण जहाजेट्ठ। 233 // उवरिमतुलं पुरओ नसेज पुव्वक्कमों सेसे॥१॥ जहितंमिउनिक्खित्ते पुरओ सो चेव अंकविण्णासो। सो होइ समयभेदो वजेयव्वो| 31 पयत्तेणं ॥२॥भावना क्षुण्णत्वान्न प्रतन्यते, नवरमागमतं त्रयाणामेतेषां षड्भङ्गा भवन्ति, अतश्चतस्रः खल्वनानुपूर्व्य 3 इति / षण्णांतु पदानांसप्तविंशत्युत्तराणि भङ्गकशतानि, अत्रापि सप्ताष्टादशोत्तराणि अनानुपूर्व्य इति / इदानीं नाम- प्रतिवस्तु नमनान्नाम,तच्चैकादि दशान्तं यथाऽनुयोगद्वारेषु तथा च वक्तव्यम्,षड्नाम्नि त्ववतारः, तत्र षड्भावा औदयिकादयो निरूप्यन्ते, तत्र क्षायोपशमिक एव सर्वश्रुतावतारः, तस्य क्षायोपशमिकत्वादिति / तथा प्रमाणं- द्रव्यादि प्रमीयतेऽनेनेति प्रमाणम्, तच्च प्रमेयभेदादेव चतूरूपम्, तद्यथा- द्रव्यप्रमाणं १क्षेत्रप्रमाणं 2 कालप्रमाणं ३भावप्रमाणंच 4, तत्र सामायिकं भावात्मकत्वाद् भावप्रमाणविषयम्, तच्चभावप्रमाणंत्रिधा-गुणनयसंख्याभेदभिन्नम्, तत्रगुणप्रमाणमपि द्विधा-जीवगुणप्रमाणमजीवगुणप्रमाणं 0 यथासंभवम् / 00 णामानयनाय कर०। 0 पूर्वानुपूर्वी (आदौ) अधः समया( संकेता ) भेदेन कुरु यथाज्येष्ठम् / उपरितुल्यं पुरतः न्यस्येत् पूर्व (पूर्वानुपूर्वी) क्रमः शेषे (पश्चात्)॥१॥ यस्मिन्निक्षिप्ते पुरतःस एव अङ्कविन्यासः। स भवति समयभेदः वर्जयितव्यः प्रयत्नेन // 2 // (अनुयोगद्वारेषु) 0 सेसो / षट्पदानामन्योन्याभ्यासेन। 0.2 उपक्रमादिः, आवश्यकनिक्षेपाः आवश्यैकार्थिकानि 10, अर्थाधिकारः, सभेदा उपक्रम निक्षेपानुगमाः, उपोद्धातनियुक्तौ / 8 // 101 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy