SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 377 // वीरजिना वक्तव्यताः। सामुद्रिकः पुष्यो,गोशाल: विजयानन्द सुनन्दः चालिणी जारिसो कओ, तहवि भगवं न चालिओ, ताहे उसे वज्जतुंडे विउव्वइ, ते तं उद्दसा वज्जतुंडा खाइंति, जे एगेण 0.3 उपोद्घातपहारेण लोहियं नीणिति, जाहे तहवि न सक्का ताहे उण्होला विउव्वति, उण्होला तेल्लपाइआओ, ताओ तिक्खेहिं तुंडेहि द्वितीयद्वारम्, अतीव डसंति, जहा जहा उवसग्गं करेइ तहा तहा सामी अतीव झाणेण अप्पाणं भावेइ, जाहे तेहिं न सक्किओ ताहे विच्छुए विउव्वति, ताहे खायंति, जाहे न सक्का ताहे नउले विउव्वइ, ते तिक्खाहिं दाढाहिं डसंति, खंडखंडाइंच अवणेति, पच्छा। नियुक्ति: 506 सप्पे विसरोसपुण्णे उग्गविसे डाहजरकारए, तेहिविन सक्का, मूसए विउव्वइ, ते खंडाणि अवणेत्ता तत्थेव वोसिरंति मुत्तपुरीसं, ततो अतुला वेयणा भवति, जाहे न सक्का ताहे हत्थिरूवं विउव्वति, तेण हत्थिरूवेण सुंडाए गहाय सत्तट्ठताले आगासं उक्खिवित्ता पच्छा दंतमुसलेहिं पडिच्छति, पुणो भूमीए विधति, चलणतलेहिं मलइ, जाहे न सको ताहे हत्थिणियारूवं विउव्वति, सा हत्थिणिया सुंडाएहि दंतेहिं विंधइ फालेइ य पच्छा काइएण सिंचइ, ताहे चलणेहिं मलेइ जाहे न सक्का ताहे पिसायरूवं विउव्वति, जहा कामदेवे, तेण उवसग्गं करेई,जाहे न सक्का ताहे वग्घरूवं विउव्वति,सो दाढेहिं नखेहि य नितिग्रहः, चालनीसदृशः कृतः, तथापि भगवान्न चलति (चलितः), तदा उद्देशान् वज्रतुण्डान् विकुर्वति, ते तमुद्देशा वज्रतुण्डाः खादन्ति, ये एकेन प्रहारेण रुधिरं निष्काशयन्ति, यदा तथापि न शक्तस्तदा घृतेलिका विकुर्वति, उण्होला इति तैलपायिन्यः, तास्तीक्ष्णैस्तुण्डैरतीव दशन्ति, यथा यथोपसर्ग करोति तथा तथा स्वाम्यतीव ध्यानेनात्मानं भावयति, यदा तैर्न शकितस्ततो वृश्चिकान् विकुर्वति, तदा खादन्ति, यदा न शक्तस्तदा नकुलान् विकुर्वति, ते तीक्ष्णाभिर्दष्ट्राभिर्दशन्ति, खण्डखण्डानि च अपनयन्ति, पश्चात् सर्पान् विषरोषपूर्णान् उग्रविषान् दाहज्वरकारकान् , तैरपि न शक्तो मूषकान् विकुर्वति, ते खण्डान्यपनीय तत्रैव व्युत्सृजन्ति मूत्रपुरीषम्, ततोऽतुला वेदना भवति, यदा न शकितस्तदा हस्तिरूपं विकुर्वति, तेन हस्तिरूपेण शुण्डया गृहीत्वा सप्ताष्टतालानाकाशे उत्क्षिप्य पश्चाद्दन्तमुशलाभ्यां प्रतीच्छति, पुनर्भूम्यां विध्यति, चरणतलैर्मर्द-8 यति, यदा न शक्तस्तदा हस्तिनीरूपं विकुर्वति, सा हस्तिनी शुण्डाभिर्दन्तैर्विध्यति विदारयति च पश्चात्कायिकेन सिञ्चति, तदा चरणैर्मर्दयति, यदा न शक्तस्तदा पिशाचरूपं विकुर्वति, यदा कामदेवे, तेनोपसर्ग करोति यदा न शक्तस्तदा व्याघ्ररूपं विकुर्वति, स दंष्ट्राभिर्नखैश्च 2 उबंधति। + कामदेवो तवो उवसम्गं प्र०। पारणानि, कोल्लाके गोशालप्रव्रज्या , सुवर्णखले नन्दोपनन्दी, दाहः, चम्पायां चतमामः विविधोपसगादिः देवानामागमनादिः। // 377 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy