________________ 0.3 उपोद्धात नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 376 // को माणुसो देवेण न चालिज्जइ?, अहं चालेमि, ताहे सक्को तं न वारेइ,मा जाणिहिइ- परनिस्साए भगवं तवोकम्मं करेड़, एवं सो आगओ नि०- धूली पिवीलिआओ उइंसा चेव तहय उण्होला। विंछुय नउला सप्पा य मूसगा चेव अट्ठमगा // 502 // नि०- हत्थी हत्थीणिआओ पिसायए घोररूव वग्यो य / थेरो थेरीइ सुओ आगच्छइ पक्कणो य तहा // 503 // नि०-खरवाय कलंकलिया कालचक्कं तहेव यापाभाइय उवसग्गे वीसइमो होइ अणुलोमो॥५०४॥ नि०-सामाणिअदेवहिं देवो दावेइ सो विमाणगओ। भणइ य वरेह महरिसि! निष्फत्तीसग्गमोक्खाणं // 505 // नि०- उवहयमइविण्णाणोताहे वीरं बहुप्पसाहेउं / ओहीए निज्झाइझायइ छज्जीवहियमेव // 506 // ताहे सामिस्स उवरिं धूलिवरिसं वरिसड़, जाहे अच्छीणि कण्णा य सवसोत्ताणि पूरियाणि, निरुस्सासो जाओ, तेण सामी तिलतुसतिभागमित्तंपि झाणाओ न चलइ, ताहे संतोतं तो साहरित्ता ताहे कीडिआओ विउव्वइ वज्जतुंडाओ, ताओ समंतओ विलग्गाओ खायंति, अण्णातो सोत्तेहिं अन्तोसरीरगं अणुपविसित्ता अण्णेणं सोएणं अतिति अण्णेण णिति, BE को मनुष्यो देवेन न चाल्यते?, अहं चालयामि, तदा शक्रस्तं न वारयति, मा ज्ञासीत् परनिश्रया भगवान् तपःकर्म करोति, एवं स आगतः। 0 बहु सहावेउं प्र० तदा स्वामिन उपरि धूलिवर्षां वर्षयति, ययाऽक्षिणी की च सर्वश्रोतांसि पूरितानि, निरुच्छासो जातः, तेन स्वामी तिलतुषत्रिभागमात्रमपि ध्यानान्न चलति, तदा श्रान्तस्तां ततः संहत्य तदा कीटिका विकुर्वति वज्रतुण्डिकाः, ताः समन्ततो विलग्नाः खादन्ति, अन्यस्मात् श्रोतसोऽन्तःशरीरमनुप्रविश्यान्येन श्रोतसाऽतियान्ति (अन्येन निर्यान्ति) जाव प्र०+ चालिओ प्र०। 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 501-506 सामुद्रिक: पुष्यो,गोशाल: वजयानन्दसुनन्दैः पारणानि, कल्लिाक गोशालप्रवज्या . वर्णखल नियतिग्रह नन्दापनन्दा. दाहःचम्पाया चतुमासः, विविधोपसगादिः गमनादिः। // 376 //