________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 375 // नि०- दढभूमीए बहिआ पेढालं नाम होइ उज्जाणं / पोलास चेइयंमी ठिएगराईमहापडिमं // 497 / / ततो सामी दढभूमिं गओ, तीसे बाहिं पेढालं नाम उज्जाणं, तत्थ पोलासं चेइअं, तत्थ अट्ठमेणं भत्तेणं एगराइयं पडिम ठिओ, एगपोग्गलनिरुद्धदिट्ठी अणमिसनयणो, तत्थवि जे अचित्ता पोग्गला तेसु दिद्धिं निवेसेइ, सचित्तेहिं दिहिँ अप्पाइज्जइ, जहासंभवं सेसाणिवि भासियव्वाणि, ईसिंपन्भारगओ-ईसिं ओणयकाओ नि०-सक्को अदेवराया सभागओभणइ हरिसिओवयणं / तिण्णिवि लोग समत्था जिणवीरमणं न चालेउं॥ 498 // इओ य सक्को देवराया भगवंतं ओहिणा आभोएत्ता सभाए सुहम्माए अत्थाणीवरगओ हरिसिओ सामिस्स नमोक्कार काऊण भणति- अहो भगवं तेलोक्कं अभिभूअ ठिओ, न सक्का केणइ देवेण वा दाणवेण वा चालेउं नि०-सोहम्मकप्पवासी देवो सक्कस्स सो अमरिसेणं / सामाणिअसंगमओ बेइ सुरिंदं पडिनिविट्ठो॥४९९ / / नि०- तेल्लोक्कं असमत्थंति पेहए तस्स चालणं काउं। अजेव पासह इमं ममवसगं भट्ठजोगतवं // 500 // नि०- अह आगओ तुरंतो देवो सक्कस्स सोअमरिसेणं / कासी य हउवसग्गं मिच्छद्दिट्ठी पडिनिविट्ठो॥५०१ / / इओयसंगमओ नाम सोहम्मकप्पवासी देवो सक्कसामाणिओ अभवसिद्धीओ, सोभणति-देवराया अहोरागेण उल्लवेइ, 0 बाहिं पेढालुजाणमागओ भयवं प्र०10 ततः स्वामी दृढभूमिं गतः, तस्या बहिः पेढालं नामोद्यानम्, तत्र पोलासं चैत्यम्, तत्राष्टमेन भक्तेनैकरात्रिकी प्रतिमा स्थितः, एकपुद्गलनिरुद्धदृष्टिरनिमेषनयनः, तत्रापि येऽचित्ताः पुद्गलास्तेषु दृष्टिं निवेशयति, सचित्तेभ्यो दृष्टिं निवर्त्तयति, यथासंभवं शेषाण्यपि भाषितव्यानि, ईषत्प्राग्भारगत ईषदवनतकायः। 0चलेयं जे प्र०। 0 इतश्व शक्रो देवराजः भगवन्तमवधिनाऽऽभोग्य सभायां सुधर्मायामास्थानीवरगतो हष्टः स्वामिनं नमस्कृत्य (स्वामिने नमस्कार कृत्वा) भणति- अहो भगवान् त्रैलोक्यमभिभूय स्थितः, न शक्यः केनचिद्देवेन वा दानवेन वा चालयितुम् / 9 इतश्च संगमको नाम सौधर्मकल्पवासी देवः शक्रसामानिकोऽभवसिद्धिकः, स भणति- देवराजः अहो रागेण उल्लपति, . 0.3 उपोद्घात| नियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यता:। नियुक्तिः 497-501 सामुद्रिक: पूष्यो,गोशाल:, विजयानन्दसुनन्दैः। पारणानि, कोल्लाके गोशालप्रव्रज्या, सुवर्णखले नितिग्रहा नन्दोपनन्दी, दाहः,चम्पायां चतुर्मासः, गादिः देवानामागमनादिः। // 375 //