________________ नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 374 / / पुष्यो,गोशाल: सुनन्दैः गोशाल एवं छट्ठभत्तेण निट्ठिआ, पच्छा न चेव पारेइ, अपारिओ चेव महाभदं पडिमं ठाइ, सा पुण पुव्वाए दिसाए अहोरत्तं, एवं 2.3 उपोद्धातचउसुवि दिसासु चत्तारि अहोरत्ताणि, एवं सा दसमेणं निट्ठाइ, ताहे अपारिओ चेव सव्वओभदं पडिमं ठाइ, सा पुण 0.3.2 द्वितीयद्वारम्, सव्वतोभद्दा इंदाए अहोरत्तं एवं अग्गेईए जामाए नेरईए वारुणीए वायव्वाए सोम्माए ईसाणीए, विमलाए जाई उड्डलोइयाई वीरजिनादि वक्तव्यताः। दव्वाणि ताणि निज्झायति, तमाए हेट्ठिलाई, एवमेवेसा दसहिंवि दिसाहिं बावीसइमेणं समप्पड़। नियुक्तिः 496 सामुद्रिकः पढमिआ चउरो त्ति पुव्वए दिसाए चत्तारि जामा, दाहिणाएवि 4 अवराएवि 4 उत्तराएवि 4 / बितीयाए अट्ठ, पुव्वाए विजयानन्दबेचउरो जामाणं एवं दाहिणाए उत्तराएवि अट्ठ, एए अट्ठ। ततीयाए वीसं, पुव्वाए दिसाए बेचउक्कं जामाणं जाव अहो पारणानि, बेचउक्का, एए वीसं। पच्छा तासुसमत्तासु आणंदस्स गाहावइस्स घरे बहुलियाए दासीए महाणसिणीए भायणाणिखणीकरेंतीए कोल्लाके दोसीणं छड्डेउकामाए सामी पविट्ठो, ताए भण्णति- किं भगवं! अट्ठो?, सामिणा पाणी पसारिओ, ताए परमाए सद्धाए। प्रव्रज्या, सुवर्णखले दिण्णं, पंच दिव्वाणि पाउन्भूआणि / नन्दोपनन्दी, दाहः, चम्पायां एवं षष्ठभक्तेन निष्ठिता, पश्चात् नैव पारयति, अपारित एव महाभद्रप्रतिमां करोति, सा पुनः पूर्वस्यां दिश्यहोरात्रमेवं चतसृष्वपि दिक्षु चत्वार्यहोरात्राणि, एवं सा विविधोपस8 दशमेन निस्तिष्ठति, तदाऽपारित एव सर्वतोभद्रां प्रतिमां करोति, सा पुनः सर्वतोभद्रा ऐन्यामहोरात्रमेवमाग्नेय्यां याम्यां नैऋत्यां वारुण्यां वायव्यां सोमायामैशान्यां गर्गादिः विमलायां यानि ऊर्ध्वलौकिकानि द्रव्याणि तानि निध्यायति, तमायामधस्तनानि, एवमेषा दशभिरपि दिग्भिाविंशतितमेन समाप्यते। प्रथमा चत्वार इति पूर्वस्यां दिशि. देवानामा गमनादिः। चत्वारो यामा, दक्षिणस्यामपि 4 अपरस्यामपि 4 उत्तरस्यामपि 4 / द्वितीयायामष्ट पूर्वस्यां द्विचत्वारो यामा एवं दक्षिणस्यामुत्तरस्यामप्यष्ट एतेऽष्टा / तृतीयस्यां विंशतिः, // 374 // पूर्वस्यां दिशि द्विचतुष्कं यामानां यावदधो द्विचतुष्कमेते विंशतिः। पश्चात्तासु समाप्तासु आनन्दस्य गाथापतेगुहे बहुलिकायां दास्यां महानसिन्यां भाजनानि प्रक्षालयन्त्यां पर्युषितं त्यक्तुकामायां स्वामी प्रविष्टः, तया भण्यते- किं भगवन्! अर्थः?, स्वामिना पाणिः प्रसारितः, तया परमया श्रद्धया दत्तम्, पञ्च दिव्यानि प्रादुर्भूतानि। नितिग्रह चतुर्मासः,