________________ 2. उपोद्घातनियक्तिः श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 373 // सिद्धत्थस्सरण्णो मित्तो, सोतं पूएति। पच्छा वाणियग्गामं पहाविओ, तत्थंतरा गंडइया नदी, तं सामी णावाए उत्तिण्णो, ते णाविआ सामि भणंति- देहि मोल्लं , एवं वाहंति, तत्थ संखरण्णो भाइणिज्जो चित्तो नाम दूएक्काए गएल्लओ, णावाकडएण एइ, ताहे तेण मोइओ महिओय। नि०- वाणियगामायावण आनंदो ओहि परीसह सहिति ।सावत्थीए वासं चित्ततवो साणुलट्ठि बहिं // 495 // तत्तो वाणियग्गामंगओ, तस्स बाहिं पडिमं ठिओ। तत्थ आणंदो नाम सावओ, छटुंछट्टेण आयावेइ, तस्स ओहिनाणं समुप्पण्णं, जाव पेच्छइ तित्थंकर, वंदति भणति य- अहो सामिणा परीसहा अहियासेजंति, एच्चिरेण कालेण तुझं केवलनाणं उप्पजिहिति पूएति य / ततो सामी सावत्थिं गओ, तत्थ दसमं वासारत्तं, विचित्तं च तवोकम्मं ठाणादिहिं / ततो साणुलट्ठियं नाम गामंगओ। नि०- पडिमा भद्द महाभद्द सव्वओभद्द पढमिआचउरो। अट्ठयवीसाणंदे बहुलिय तह उज्झिए दिव्वा // 496 // तत्थ भई पडिमं ठाइ, केरिसा भद्दा? पुव्वाहुत्तो दिवसं अच्छइ, पच्छा रत्तिं दाहिणहुत्तो, अवरेण दिवसं, उत्तरेण रत्तिं, सिद्धार्थस्य राज्ञो मित्रम्, स तं पूजयति / पश्चाद्वाणिजग्राम प्रधावितः, तत्रान्तरा गण्डिका नदी, तां स्वामी नावोत्तीर्णः, ते नाविकाः स्वामिन भणन्ति- देहि मूल्यम्, एवं व्यथयन्ति, तत्र शङ्खराज्ञो भागिनेयः चित्रो नाम दूतकार्ये गतवानभूत, नावाकटकेनैति, तदा तेन मोचितः महितश्च। 0 ततो वाणिज्यग्रामं गतः, तस्मात् बहिः प्रतिमां स्थितः। तत्रानन्दो नाम श्रावकः, षष्ठषष्ठेनातापयति, तस्यावधिज्ञानं समुत्पन्नम्, यावत्पश्यति तीर्थङ्करम्, वन्दते भणति च- अहो स्वामिना परीषहा अध्यास्यन्ते, इयचिरेण कालेन तव केवलज्ञानमुत्पत्स्यते पूजयति च। ततः स्वामी श्रावस्तीं गतः, तत्र दशम वर्षारात्रम्, विचित्रं च तपःकर्म स्थानादिभिः / ततः सानुलष्ठं नाम ग्राम गतः। ॐ तत्र भद्रप्रतिमां करोति, कीदृशी भद्रा?, पूर्वमुखो दिवसं तिष्ठति, पश्चाद्रात्रौ दक्षिणमुखः, अपरेण दिवसमुत्तरेण रात्रौ, . द्वितीयद्वारम् वीराजनादिवक्तव्यताः। नियुक्तिः 495-496 सामुद्रिक: पुष्यो,गोशाल: विजयानन्दसुनन्दैः पारणानि, कोल्लाके गोशालप्रव्रज्या, सुवर्णखले नियतिग्रहः, नन्दोपनन्दी, दाहः चम्पायां चतुर्मासः, विविधोपस गादिः देवानामा|गमनादिः। 8 // 373 //