________________ वियक्तिः, भाग-१ श्रीआवश्यक फालेइ, खारकाइएण सिंचति, जाहे न सक्का ताहे सिद्धत्थरायरूपं विउच्वंति, सो कट्ठाणि कलुणाणि विलवइ- एहि पुत्त! मा 0.3 उपोद्घातनियुक्ति मा उज्झाहि, एवमादि विभासा, ततो तिसलाए विभासा, ततो सूर्य, किह?, सो ततो खंधावारं विउच्चति, सो परिपेरंतेसु भाष्यश्रीहारि० आवासिओ, तत्थ सूतो पत्थरे अलभंतो दोण्हवि पायाण मज्झे अग्गिं जालेत्ता पायाण उवरि उक्खलियं काउं पयइओ, वृत्तियुतम् वक्तव्यता:। जाहे एएणवि न सक्का ततो पक्कणं विउव्वति, सो ताणि पंजराणि बाहुसु गलए कण्णेसु य ओलएइ, ते सउणगा तं तुंडेहिं| नियुक्ति: 506 सामुद्रिक: // 378 // खायंति विंधंति सण्णं काइयं च वोसिरंति, ताहे खरवायं विउव्वइ, जेण सक्का मंदरंपि चालेउं, न पुण सामी विचलइ, तेण पूष्यो,गोशालः, विजयानन्दउप्पाडेत्ता उप्पाडेत्ता पाडेइ, पच्छा कलंकलियवायं विउव्वइ, जेण जहा चक्काइट्ठगो तहा भमाडिज्जइ, नंदिआवत्तो वा, जाहे सुनन्दैः पारणानि, एवंन सक्का ताहे कालचक्कं विउव्वति,तं घेत्तूणं उडुंगगणतलं गओ, एत्ताहे मारेमित्ति मुएइ वजसंनिभंजं मंदरंपिचूरेज्जा, तेण / कोल्लाके गोशालपहारेण भगवंताव णिबुड्डो जाव अग्गनहा हत्थाणं, जाहे न सक्का तेणविताहे चिंतेति-न सक्का एस मारेउं, अणुलोमे करेमि, प्रव्रज्या, सुवर्णखले ताहे पभायं विउव्वइ, लोगो सव्वो चंकमिउं पवत्तो भणति- देवज्जगा! अच्छसि अज्जवि?, भयवंपि नाणेण जाणइ जहान नियतिग्रहा नन्दोपनन्दौ, Be पाटयति, क्षारकायिक्या सिञ्चति, यदा न शक्तस्तदा सिद्धार्थराजरूपं विकुर्वति, स कष्टानि करुणानि विलपति- एहि पुत्र! मा मा उज्झीः एवमादिर्विभाषा, दाहः, चम्पायां चतुर्मासः, ततस्त्रिशलया विभाषा, ततः सूदम्, कथं?, स ततः स्कन्धावारं विकुर्वति, स पर्यन्तेषु परितःआवासितः, तत्र सूदः प्रस्तरानलभमानो द्वयोरपि पदोर्मध्येऽग्निं ज्वलयित्वा विविधोपस गर्गादिः पदोरुपरि पिठरिकां कृत्वा पक्तुमारब्धवान्, यदैतेनापि न शक्तस्ततश्चाण्डालं विकुर्वति, स तानि पञ्जराणि बाह्वोर्गले कर्णयोश्च उपलगयति, ते शकुनास्तं तुण्डैः खादन्ति 8 विध्यन्ति संज्ञां कायिकी च व्युत्सृजन्ति, तदा खरवातं विकुर्वति येन शक्यते मन्दरोऽपि चालयितुम्, न पुनः स्वामी विचलति, तेनोत्पाट्य उत्पाट्य पातयति, पश्चात्कलङ्कलिकावातं विकुर्वति, येन यथा चक्राविद्धः तथा भ्राम्यते नन्द्यावतॊ वा, यदैवं न शक्तस्तदा कालचक्र विकुर्वति, तद्गृहीत्वोर्ध्वं गगनतलं गतोऽधुना,* // 378 // मारयामीति मुञ्चति वज्रसन्निभं यन्मन्दरमपि चूरयेत्, तेन प्रहारेण भगवान् तावत् ब्रूडितो यावदग्रनखा हस्तयोः, यदा न शक्तस्तेनापि तदा चिन्तयति- न शक्य एष: मारयितुम्, अनुलोमान् करोमि, तदा प्रभात् विकुर्वति, लोकः सर्वश्चक्रमितुं प्रवृत्तो भणति- देवार्य! तिष्ठसि? अद्यापि, भगवान् ज्ञानेन जानाति - देवानामागमनादिः।