SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 45 // दीर्घकालिकहेतुवाददृष्टिवादोपदेशाद्, यथा नन्द्यध्ययने तथैव द्रष्टव्यः, ततश्च संज़िनः श्रुतं संज्ञिश्रुतम्, तथा असंज़िनःश्रुतं / पीठिका असंज्ञिश्रुतमिति / तथा सम्यक्श्रुतं अङ्गानङ्गप्रविष्टं आचारावश्यकादि / तथा मिथ्याश्रुतं पुराणरामायणभारतादि, सर्वमेव 0.1 ज्ञानवा दर्शनपरिग्रहविशेषात् सम्यक् श्रुतमितरद्वा इति / तथा साद्यमनाचं सपर्यवसितमपर्यवसितं च नयानुसारतोऽवसेयम्, तत्र पञ्चकरूपा नन्दी , द्रव्यास्तिकन्यादेशाद् अनाद्यपर्यवसितंच, नित्यत्वात्,अस्तिकायवत् / पर्यायास्तिकनयादेशात् सादि सपर्यवसितं च, नियुक्ति: 20 अनित्यत्वात् , नारकादिपर्यायवत् / अथवा द्रव्यादिचतुष्टयात् साधनाद्यादि अवगन्तव्यम्, यथा नन्द्यध्ययने इति,खलुशब्द श्रुतभेदकथनं उसिताद्यएवकारार्थः, सचावधारणे, तस्य च व्यवहितःसम्बन्धः, सप्तैव एते' श्रुतपक्षाःसप्रतिपक्षाः, न पक्षान्तरमस्ति, संतोऽत्रैवान्त नक्षरभूतम्। र्भावात् / तथा गमा अस्य विद्यन्ते इति गमिकम्, तच्च प्रायोवृत्त्या दृष्टिवादः। तथा गाथाद्यसमानग्रन्थं अगमिकम्, तच्च प्रायः कालिकम् / तथा अङ्गप्रविष्टं गणधरकृतं आचारादि, अनङ्गप्रविष्टं तु स्थविरकृतं आवश्यकादि, गाथाशेषमवधारणप्रयोगं दर्शयता व्याख्यातमेवेति गाथार्थः // 20 // सत्पदप्ररूपणादि मतिज्ञानवदायोज्यम् / प्रतिपादितं श्रुतज्ञानमर्थतः, 8 यथोत्तरविशुद्धक्रमोल्लङ्घनेन ज्ञापितमाह- सण्णित्ति असण्णित्ति य, सव्वसुए कालिओवएसेणं (वि०५२६)10 (नन्दीवृत्तिः३८१ प०) 0 दीर्घकालिकीसंज्ञया 10 मिथ्यात्वश्रुतं 2 / स्वाभाविकसम्यक्त्वेतरत्वासंभवादाह, अन्त्यपूर्वचतुष्कं दशमस्य चरमभागश्च त्याज्य एव चउद्दसपुब्विस्स सम्मसुयं अभिण्णदसपुब्विस्स सम्मसुर्य, तिनन्दीवचनात्। सम्यग्मिध्यादर्शनवजीवस्वीकारेण भेदात् / सम्यग्दर्शनिनाम् / ॐतु 3100 नुसारितो 50 ३-४10श्रुतवतो जीवद्रव्यस्य नित्यत्वात्, द्रव्यमेव चासौ मनुते। ®साद्यं २-३-४-५।®पर्यायाणां प्रतिक्षणं क्षयभावात्, पर्यायमात्रापेक्षी चासौ। ®(नन्दीवृत्तिः 394 प०) एकपुरुष-8 भरतादिक्षेत्रोत्सर्पिण्यवसर्पिणीजिनभाषितभावप्ररूपणा आश्रित्य सादिसपर्यवसितं नानापुरुषमहाविदेहनोउत्सर्पिण्यवसर्पिणीक्षायोपशमिकानाश्रित्य त्वन्यथा / PO पर्यायादेः / 9 किञ्चिद्विशेषतो भूयो भूयस्तस्यैव सूत्रस्योच्चारणं गमः। (r) स्थविरास्तु भद्रबाहुस्वाम्यादयस्तत्कृतमावश्यकनियुक्त्यादिकमनङ्गप्रविष्टं (विशेषा० 8550 वृत्तौ)। सत्तवि एए सपडिवक्खा इत्येकानविंशगाथासत्कम्। (r) खलुशब्दव्याख्याने, अपिस्तु सप्तानामपि प्रतिपक्षग्रहार्थः स्फुट एव।®तत्स्वरूपतद्भेदस्वरूपसत्प्ररूपणादिद्वारातिदेशव्याख्यानेन / // 45 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy